________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टोका अ०५ सू० ३ अकल्पनीयनिरूपणम्
,
1
स्वहस्तेनाशनादेर्ग्रहणमित्यर्थः, अयमपरिणताभिधानदोषउक्तः । दायकस्यदानेऽपरिणतत्वात् । तथा आहडं ' आहृतम् = स्वपरग्रामादेः साध्वर्थमानीतमशनादिकमाहृतमुच्यते । तदुक्तम्- 'सग्गामपरग्गामा आणियं आहर्ड होइ ' छाया - स्वग्रामपरग्रामादानीतमाहृतं भवति । इति । तथा - ' मट्टिओबलित्तं ' मृत्तिकोपलिप्तम् = मृत्तिका उपलक्षणत्वाज्जतुगोमयादिना चोपलिप्तं सद्यदुद्भिद्यदीयते तत् उद्भिन्नमित्यर्थः । तथा ' अच्छिज्जं ' आच्छेद्यं, यदशनादिकं स्वामी भृत्यादिभ्य आच्चिय साधुभ्यो ददाति तदशनादिकमाच्छेद्यम् । 'चैत्र' चैव चकारः पुनरर्थकः एत्रकारो निश्चयार्थः । ' अणिसिहं ' अनुसृष्टम् =अनेकस्वामिकं यदशनादिकम् एक एव ददाति तदनिसृष्टम् तथा 'जं तं ' यत्तदशनादिकम् 'तिहिसु' तिथिषु = शरत्पूर्णिमादि तिथिषु ' जण्णेसु यज्ञेषु - नागपूजादिषु ' उस्सवेसु य ' उत्सवेषु चन् इन्द्रोत्सवेषु च ' अंतो व ' अन्तर्वा उपाश्रयस्याभ्यन्तरे वा, ' वर्हि
,
"
८५९
गाहं ) स्वयंग्राह हो - दाता ने जिसे न दिया हो किन्तु अपने ही हाथ से जो उठाकर ले लिया गया हो, (आहडं) आहत हो - स्व और पर के ग्राम आदि से जो साधु के निमित्त लाया गया हो, ( मट्टिओलित्तं ) मृतिकोपलिप्त हो जो आहार किसी कुंभ आदि में रखकर मिट्टी से, गोबर से तथा लाख आदि से बंद किया हुआ हो और देते समय
"
उस मिट्टी आदि को हटाकर बाहिर किया गया हो, (अच्छेज्जं चेव ) अच्छे हो - भृत्यादिकों से छीनकर दाता जिसे साधु के लिये दे रहा हो - जिस आहार के अनेक स्वामी हो परन्तु एक ही व्यक्ति उसको साधु के लिये दे रहा हो, ऐसा आहार भी साधु को लेना कल्पता नहीं है। तथा (जं तं ) जो वह आहार ( तिहिसु ) शरत्पूर्णिमा आदि तिथियों के समय में ( जण्णेसु) नागपूजादिक यज्ञों के समय में और
For Private And Personal Use Only
આ હત
66
डीघो होय पण पोताने ४ हाथे ने उठायी सीधी होय, " आहड' હાય-સ્વ અને પારકે ગ્રામ આદિમાંથી જે સાધુને નિમિત્તે લાવવામાં આભ્યા होय, 'मट्टिओबलित्तं " मृत्तिपलिप्त होय - आहार पात्र हिमां મૂકીને માટીથી, ગે।મયથી તથા લાખ આદિથી બંધ કરેલ હોય અને આપતી वाते ते भाटी महिने उमेडी मडार उदेद होय, “अच्छेज्जं चेव " छेद्य હાય-નાકર આદિકા પાસેથી છીનવીને દાતા જે સાધુને માટે આપતા હોય જે આહારના માલિક અનેક હાય પણ એક જ વ્યક્તિ તે સાધુને માટે આપી રહી હાય, એવા આહાર પણ લેવાનું સાધુને કલ્પતુ નથી. તથા ले ते ब्याहार" तिहिसु ” शरद पूर्णिमा आहि तिथियोना सभये तथा " जण्णेसु'
" जंतं "
"