________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३८
प्रश्नव्याकरणसूत्रे 'तिष्णि य ' तिस्रश्च । विराहणाओ' विराधनाः। तथा-' चत्तारि' चत्वारः 'कसाया' रूपायाः । तथा-चत्वारि 'झाणा ' ध्यानानि, 'तहा य' तथा च 'चउरो' चतस्रः विगहा' विकथाः, 'हुति' भवन्ति । तथा-'पंच' पश्च 'किरियाओ' क्रियाः, तथा-पञ्च 'समिइंदियमहन्वयाइं य' समितीन्द्रियमहाव्रतानि च । पञ्च समितयः, पञ्चन्द्रियाणि, पञ्च महावतानि च । तथा-' छज्जीयनिकाया' पजीवनिकायाः । छच्चलेसाओ' पइ च लेश्याः । तथा-'सत्त भया' सप्त भयानि । तथा-' अट्ठमया' अष्टमदाः । ' नव चेव य' नव चैव च 'बंभवेरगुत्तीओ ' ब्रह्मचर्यगुप्तयः । 'दसप्पकारे य' दशप्रकारश्च = दशविधः, 'समणधम्मे श्रमण धर्मः । तथा-' एकारस' एकादश 'उवासगाणं' उपासकानां 'बारस य ' द्वादश च 'भिक्खूणं' भिक्षुणां ' पडिमा ' प्रतिमाः। 'तेरस' त्रयोदश 'किरियाठाणाई' क्रियास्थानानि । 'चउइस' चतुर्दश 'भूयगामा' भूतग्रामाः । '' पन्नरस' परमाहम्मिया' पञ्चदश परमाधार्मिकाः । ' सोळसगाहा य हुति चउरो) तथा ये जो असंयमादिक एक से लेकर तेतीस बोल है, जैसे-अविरतिरूप एक असंयम, दो राग और द्वेष तीन दण्ड, तीन गौरव, तीन गुप्ति, तीन विराधना, चार कषाय, चार ध्यान, चार संज्ञो, चार विकथा, (पंचकिरियाओ) पांच क्रिया, ( समिइंदियमहन्वयाई ) पांच समिति, पांच इन्द्रिय. पांच महाव्रत, ( छज्जीवनिकायछच्चलेसा.
ओ सत्तभयाअट्ठमया नव चेव य बंभचेरगुत्ती, दसप्पकारे य समगधम्मे, एकारस उवासगाणं वारसय भिक्खूणं पडिमा ) छह जीवनिकाय छह लेश्या, सात भय, आठ मद, नौ ब्रह्मचर्य गुप्ति, दश प्रकार का श्रमणधर्म, ग्यारहश्रावकों को, बारह भिक्षुओं की प्रतिमाएँ, (तेरस किरियाहाणाई, चउद्दसभूयग्गामा, पन्नपरसरमाहम्मिया, मोलसगाहा. चत्तारि कसाचा, झाणसण्णा विगहातहा य हुंति चउरो" तथा 1 2 २५सयમાદિક એકથી લઈને તેત્રીસ બેલ છે, જેવાં કે-અવિરતિરૂપ એક અસંયમ, બે રાગ અને દ્વેષ, ત્રણ દંડ, ત્રણ ગૌરવ, ત્રણ ગુપ્તિ, ત્રણ વિરાધના, ચાર ४पाय, या२ ध्यान, या२ संज्ञा, या२ विया, "पंच किरियाओ" पाय लिया " समिइदियमहब्बयाई” पांच समिति पाय थन्द्रिय, पाय मानत, छज्जीवनिकाय छचलेसाओ सत्तभ या अदुमया नवचेव य बभचेरगुत्ती, दसापक रे य समणधम्मे, एकारस, उवासगाणं बारसयभिम्खूगं पडिमा " ७ निकाय, છ લક્ષ્યા, સાત ભય. આઠ મદ, નવ બ્રહ્મચર્ય ગુપ્તિ, દશ પ્રકારનો શ્રમણ
मी, मनिया२ श्रावनी, २ मिनुभनी प्रतिमाया, " तेरस किरियाटाणाई, चउद्दस-भूयगामा पन्नरसार माह म्मिया, सोलसगाहा सोउसा य असंजम १७,
For Private And Personal Use Only