________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ०४ सू०९ 'पूर्वरतादिविरति'नामकचतुर्थभावनानिरूपणम् ८१९ चतुर्थभावनामाह-' चउत्थं ' इत्यादि ।
मूलम्-च उत्थं पुवरय-पुवकालियपुवसंगंथसंथुया जे ते आवाहविवाहचोलकेसु य तिहिसु जण्णेसु उस्सवेसु य सिंगारागारचारुवेसाहिं हावभावललियविक्खेवविलास सालिणीहिं अणुकूलपेमियाहिं सद्धिं अणुभूया सयणसंप
ओगा उ उ मुहवरकुसुमसुरभिचंदणसुगंधवरवासधूवसुहफरिसवत्थभूसणगुणोववेया रमणिज्जा उज्जगेजपउरणडणगजल्लमल्लमुट्टियवलंबगकहगपवगलासगआइक्खलंखमंखतूणइल्लतुंबर्वाणियतालायरपकरणाणि य बहुणि महुर-सरगीय सुस्सराइं अण्णाणि य एवमाइयाणि तव-संजमबंभचेरघाओवघाइयाई अणुचरमाणेणं बंभचेरं न ताई संमणेण लंभा दटुं न कहेडं न वि य सुमरेउं जे, एवं पुव्वरय पुव्वकीलिय बिरइसमिइजोगेण भाविओ भवइ अंतरप्पा आरयमणा विरयगामधम्ने जिइंदिए बंभचेरगुत्ते ॥ सू० ९॥
टीका-'चउत्यं चतुर्थी-पूर्वरतपूर्वक्रीडितस्मरणविरतिरूपां भावनामाह-'पुररयपुव्वकीलियपुगंथसंथुया' पूर्वरतपूर्वक्रीडितपूर्वसंग्रन्थसंस्तुताः, तत्र-पूर्व तम्चर्य समाधि स्थान से युक्त बन जाता है।
भावार्थ--इस सूत्र द्वारा सूत्रकार ने ब्रह्मचर्य व्रत की तृतीय भावना का कथन किया है। इस में रागभाव से युक्त बनकर साधु को स्त्री के रूपादि निरीक्षण करने का सर्वथा त्याग करना कहागया है।सू०८॥
સમાધિસ્થાનથી યુક્ત બની જાય છે.
ભાવાર્થ–આ વ્રત દ્વારા સૂત્રકારે બ્રહ્મચર્ય વ્રતની ત્રીજી ભાવનાનું વર્ણન કર્યું છે. તેમાં રાગ ભાવથી મુક્ત થઈને સ્ત્રીના રૂપાદિનું નિરીક્ષણ કરવાને સાધુએ પરિત્યાગ કરે જોઈએ તે બતાવ્યું છે સૂ ૮
For Private And Personal Use Only