________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुशिनी टीका अ.४ सू ८ 'स्त्रीरूपनिरीक्षवर्जन'नामकतृतीयभावनानिरूपणम् ८१७ गतिविलासक्रीडितम् , तत्र हसितं हास्यम् , भणित-जल्पितम् चेष्टितम् हस्तपादन्यासादि, विमेक्षितम्-निरीक्षितम् , गतिः-गमनम् , विलासः नेत्रजनितचेष्टाविशेषः, क्रीडितं स्वसखीभिः सह खेलनम् , एषां समाहरद्वन्द्वः, तथा-- 'वियोइयनट्टगीयवाइयसरीरसंठाणवण्णकरचरणनयणलावण्णरूबजोवणपयोधराधरवस्थालंकारभूमणाणि य ' वियोकितनाट्यगीतवादित्रशरीरसंस्थानवर्णकरचरणनयनलावण्यरूपयौवनपयोधराधरवस्त्रालङ्कारभूषणानि च, तत्र-विव्योकितं-पूर्वोक्तलक्षणोवियोकः, नृत्य-नर्तनम् , गीतं गानम् , वादितंत्रोणादिवादनम् , शरीरसंस्थान-हस्वदीर्वादिशरीराकृतिः, वर्णः-गौरत्वादिलक्षणः, तथा-करचरणनयनलावण्यम-करचरणनयनानां लावण्यं सौन्दर्यम् , रूपं-स्वरूपम् , योवनं तारुण्यम् पयोधरौ-स्तनौ, अधरः अधरोष्ठः, वस्त्राणि असिद्धानि, अलङ्काराः = हारादयः, भूषणानि-मण्डनानि, एतेषां द्वन्द्वः, तानि । तथा-गुज्झोक्कासियाइं ' गुह्यावकाशिकानि गुह्यभूतालज्जनीयत्वात् स्थगनीया अवकाशाः शरीरावयवा इत्यर्थः, त ( हसियभणियचिद्वियविप्पेक्खियगइविलासकीलियं ) हास्य का, भणित बोलने का, उनकी चेष्टाओं का, चितवन का, चाल का, नेत्र जनितचेष्टाविशेषरूप विलास का, अपनीसखियों के साथ उनके खेल खेलने का, तथा उनके (विव्चोइ य नगीइ-वाइय-सरीर-संठाणवण्णकरचरणनयण-लावण्णरूवजोवणपयोधराधरवत्थालंकारभूसणाणि :य ) विश्वोक का, नृत्य का, उनके द्वारा गाये गये गीतो का उनके वीणादिवादन का, उनके हुस्व, दीर्घ आदि शारीरिक संस्थान का उनके गौर आदि वर्ण का, कर-हाथ, चरण-पैर, नयन-नेत्र इनके लावण्य-सौन्दर्य का, रूप का, यौवन का, उनके स्तनों का, उनके अधरों का, उनके द्वारा पहरे हुए वस्त्रों का हार आदि अलंकारों का, भूषणों का तथा (गुज्झोवकासियाई ) उनके कामोद्दीपक गुप्त अंगो का, तथा ( एवमाइयाणि " हसियभणियचिट्ठियविप्पेक्खियगइविलोसकीलियं " श्यतुं, लगित-मादीनु, તેમના હાવભાવનું, ચિંતવનનું, ચાલનું, આંખોના ઈશારરૂપ વિલાસનું, પિતાની समियो सानी तेनी नु, तथा तेमना “ :विश्वोइय नगीइवाइय सरीर-संठाणवण्णकरचरणनयणलावण्यरूवजोवणपयोधराधरवत्थालंकारभूसणाणि य " વિબેકનું, નૃત્યનું તેમના દ્વારા ગવાતાં ગીતનું, તેમના વણાદિ વાદનનું, તેમના હવ, દીર્ઘ અદિ શરીર બંધારણનું, તેમના ગોરા આદિ पनु, ४२-४ाथ, य२, नेत्र, माहिना सौय नु, ३५नु, यौवननु तेभनां સ્તનેનું, તેમણે પહેરેલ વસ્ત્રનું, હાર આદિ અલંકારનું, આભૂષણોનું તથા " गुज्झोवकासियाई" तेमना भोत्तम गुस २५ गानु, तथा “ एवमाइयाणि प्र १०३
For Private And Personal Use Only