________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ०४ सू०७ 'स्त्रीकथाविरति'नामकद्वितीयभावनानिरूपणम् ८१५ घाइयाओ' संयमब्रह्मवर्यघातोपघातिकास्ताः कथाः, : बंभचेरं ' ब्रह्मचर्यम् , 'अणुचरमाणेणं' अनुचरता न कहेयच्या ' स्वयं कथितव्याः , न=नापि च ' सुणेयवा' अन्यस्य कथयतः श्रोतव्याः न 'चिंतियव्या' चिन्तितव्याः, न चिन्ताविषयीकर्तव्याः। एवम् — इत्थीकहाविरइसमिइजोगेण' स्वीकथाविरतिसमितियोगेन=स्त्रीणां याः कथास्ततो या विरनिस्तद्रूपो यः समितियोगस्तेन भावितोऽन्तरात्मा आरतमना- ब्रह्मचर्यासक्तमनाः, विरतग्रामधर्मः-निवृत्तभैथुनभावः । जितेन्द्रियः वशीकृतेन्द्रियः, ब्रह्मचर्यगुप्तः नवविधब्रह्मचर्यगुप्तिसहितः, उत्तराध्ययनमूअषोडशाध्ययनोक्त दशविधब्रह्मवर्य समाधिस्थानयुक्तो वा भाति ॥ मू० ७॥ प्रधानकथाओं को नहीं कहना चाहिये। तथा जिन कथाओं से संयम
और ब्रह्मचर्य का घात और उपघात होता हो ऐसी कथाएँ भी ब्रह्मचर्य को पालन करने वाले साधू को न स्वयं कहना चाहिये, न सुनना चाहिये
और न ऐसी कथाओं का विचार ही करना चाहिये। (एवं इत्थी कहावि रइ समिहजोगेण भाविओं अतरप्पा विरयगामधम्मे जिइंदिए बंभचेर गुत्ते भवइ ) इस प्रकार से स्वीकथाविरतिरूप समिति के संबंध से भावित हुआ जीव ब्रह्मचर्य में आसक्त मनवाला हो जाता है और ग्रामधर्ममैथुन क्रिया से निवृत्त हो जाता है, अतएव वह जीव जितेन्द्रिय बनकर नवविध ब्रह्मचर्य की गुप्ति से अथवा उत्तराध्ययन सूत्र के सोलहवें अ. ध्ययन में कहे हुए दशविध ब्रह्मचर्य समाधि स्थान से युक्त बन जाता है।
भावार्थ-इस सूत्र द्वारा सूत्रकार ने ब्रह्मचर्य व्रत की द्वितीयभावना का स्वरूप प्रकट किया है । इसमें उन्हो ने रागभाव से स्त्रीमात्र પ્રધાન કથાઓ પણ કહેવી જોઈએ નહીં તથા જે કથાએથી સંયમ અને બ્રહ્મચર્યને ઘાત અને ઉપઘાત થતો હોય એવી કથાઓ પણ બ્રહ્મચર્યનું પાલન કરનાર સાધુએ કહેવી ન જોઈએ, સાંભળવી ન જોઈએ અને એવી ४थामाना पियार ५७ ४२३। नये ना. "एवं इथीकहाविरइसमिइजोगेण. भाविओ अंतरप्पा विरयगामधम्मे जि दिए बंभचेरगुत्ते भवइ” २ प्रमाणे સ્ત્રી કથા વિરતિરૂપ સમિતિના રોગથી ભાવિત થયેલ જીવ બ્રહ્મચર્યમાં આસક્તમનવાળો બની જાય છે અને ગ્રામધર્મ-મથુનક્રિયાથી નિવૃત્ત થઈ જાય છે, તેથી તે જીવ જિતેન્દ્રિય બનીને નવવિધ બ્રાચર્યની ગુણિથી અથવા ઉત્તરાધ્યયન સૂત્રના સોળમાં અધ્યયનમાં કહેલ દશવિધ બ્રહ્મચર્યસમાધિ સ્થાનથી યુક્ત બની જાય છે.
ભાવાર્થ—આ સૂત્ર દ્વારા સૂત્રકારે બ્રહ્મચર્ય વ્રતની બીજી ભાવનાનું સ્વરૂપે પ્રગટ કર્યું છે. તેમાં તેમણે રાગભાવથી સ્ત્રી માત્રની કથાઓ કહેવાને
For Private And Personal Use Only