________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीकाम०४ सू.६ असंसक्तवासवसति'नामकप्रथमभावनानिरूपणम् ८०५ इमाः वक्ष्यमाणाः पञ्चभावनाः, 'अवंभचेरवेरमणपरिरक्खणट्ठयाए ' अब्रह्मचर्यविरमणपरिरक्षणार्थ-चतुर्थवतरक्षणनिमित्तं, 'हुंति' भवन्ति । तत्र-' पढम' प्रथमां-स्त्रीपशुपण्डकसंसक्ताश्रयवर्जनलक्षणां भावनामाह-'सयणासणघरदुवारअंगण आगासगवक्खसाला अहिलोयणपच्छवत्थुगपसाबणगण्हाणिकावगासा' शयनासनगृहद्वाराङ्गनाकारागवाक्षशालाऽभिलोकनपश्चाद् वास्तुकप्रसाधनकस्नानिकावकाशाः तत्र-शयनं शय्या, आसन-प्रसिद्धम् , गृह-गेहम् , द्वारम्-गृहद्वारम् , अङ्गण= गृहाङ्गणम् , आकाश: अनावृतं स्थानम् , गवाक्षो वातायनम् , शाला: = भाण्डशालादयः, अभिलोकनम् अभिलोक्यते दूरस्थितं बस्तु यदास्थाय तद् अभिलोकनम्-उन्नतं स्थानम् , तथा-पश्चाद्-वास्तुकं पृष्ठभागवतिगृहं, तथा प्रसाधनकस्य मण्डनस्य स्नानिकायास्नानक्रियायाश्च येऽवकाशा:-गृहाः, एषां द्वन्द्वः, एते स्त्रीसंसक्तेन संक्लिष्टा वर्जनीयाः । तथा-'जे य' ये च ' अवकासा' अवकाशा ब्रह्मचर्य नामक चतुर्थत्रत की ये वक्ष्यमाण पांच भावनाएँ हैं। इनसे (अयंभचेरविरमणपरिरक्खणट्टयाए) अब्रह्मचर्य विरमण रूप ब्रह्मचर्यव्रत की अच्छी तरह से रक्षा होती है । ( पढमं ) इनमें स्त्री, पशु.पंडक से संसक्त वसति का वर्जन करने रूप प्रथम भावना है। वह इस प्रकार है- (सयणासणघरदुवारअंगणआगासगवक्खसाला अहिलोयणपच्छवत्थुग ) शयन-शय्या, आसन, गृह द्वार, आंगन, खुला, हुआ स्थान, झरोखा, शाला, अभिलोकन-वह स्थान कि जिसके सहारे से दूर की वस्तु देखी जा सके ऐसी ऊँची जगह पश्चाद् वास्तूकपीछे के भाग में रहा हुआ घर, तथा (पसाहणग-हाणीकावासा) मंडन घर और नहाने के घर, ये सब यदि स्त्रियों से संसक्त हों तो साधु का कर्तव्य है कि वह इनका परित्याग करे। तथा-(जे य अवनामन याथा प्रतनी प्रमाणे पांय भावना छे. तेमनाथी “ अब भचेर विरमणपरिरक्खणदयाए " ॥ ब्रह्मचर्य वि२भए] ३५ ब्रह्मययः व्रतनी सारी शत २१॥ थाय छे. “ पढमं" तेभा स्त्री, पशु, ५ना ससमाथी युद्धत
सपाटनी त्याग ४२॥ ३५ पडती लावना छ. ते मी प्रमाणे छ-"सयणा. सणघरदुवारअंगणआगासगवक्खसाला अहिलोयणपच्छवत्थुग " शयन--शय्या, मासन, गृड, द्वा२, मागा, मुली या, अरुमे, el, मालसोन-सेवी ઉંચી જગ્યા કે જ્યાંથી દૂરની વસ્તુઓ દેખી શકાય, પશ્ચાદુવાસ્તુક-પાછળના लाममा भावयु ५२, तथा “पसाहणग-हाणिकावासा " भन ५२ भने નહાવાનાં ઘર, એ બધા સ્થાને જે સ્ત્રીઓથી યુક્ત હોય તે તેમને પરિ त्याग ४२वो ते साधुनु तव्य छे. तथा “जे य अबगासा" ने स्थान
For Private And Personal Use Only