SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रश्नव्याकरणसूत्रे यथा 'उडुबई' उडुपतिः चन्द्रः सर्वश्रेठस्तथैवतानां मध्ये सर्वश्रेष्ठमस्ति । तथा'मणिमुत्तसिलप्पवालरत्तरयणागराणं' मणिमुक्ताशिलामवालरतरत्नाकराणां मणयः चन्द्रकान्तायाः, मुक्ताफलानि-शिलापवालानि विद्रुमाणि, रक्तरत्नानि यारागादीनि तेषामाकरा उत्पत्तिभूमयः, ये ते तथा, तेषां मध्ये 'जहा' यथा 'सउदो' समुद्रः, श्रेष्ठस्तथैवेदं व्रतानां मध्ये श्रेष्ठम् , एवं वत्र संयोज्यम् । तथा-'जह चेव' यथा चैव · मगीण' मणीनां मध्ये वेरुलिओ' वैडूर्य वै यमणेः । 'जह चेव' यथा चैत्र 'आभूसगाणं ' आभूषणानां मध्ये ' मउडो' मुकुटंः । 'वर ' वस्त्राणां मध्ये 'खोमजुरलं चेव ' क्षौमयुगमिव । ' अरविंद चेव ' अरविन्दमिव कमलमित्र 'पुष्फजेटुं' पुष्पज्येष्ठम्-पुष्पेषु अरविन्दं श्रेष्ठमित्यर्थः । गोसीसं चेव ' गोशीर्ष हरिचन्दनमिव ' चंदणाणं ' चन्दनानां मध्ये 'हिमवंतो चेव' हिमवानिव 'ओस. ग्रहो में, अश्विनी आदि नक्षत्रों में, और ताराओं में जैसे चंद्रमा सर्व श्रेष्ठ माना जाता है उसी तरह सर्व व्रतों में श्रेष्ठ माना गया है। तथा ( मणिमुत्तमिलप्पवालरत्तरय गागराणं च जहा समुद्दो) चन्द्रकान्त आदि मणियों की, मुक्ताफलों की, मूगों की और पद्मराग आदि रक्तरत्नों की उत्पत्ति स्थानों में जैसे समुद्र श्रेष्ठ होता है उसी तरह यह बत भी सर्वव्रतों में श्रेष्ठ माना गया है । तथा-(जह वेव मणीणं वेरुलियो ) जैसे मणियों में वैडूर्यमणि, (जह चेव आभूमणाणं मउडो) आभूषणों में जैसे मुकुट, (वत्थाणं खोमजुयलं चेव) वस्त्रों में जैसे क्षौम युगल, ( अरविंदंचेव पुष्फजेट्टं ) पुष्पों में जैसे अरविंद (कमल)( चंदणाणं गोसीसं चेव ) चंदनों में जैसे हरिचंदन, (ओसहीर्ण हिमवंतो चेव ) औषधियों की उत्पत्ति के स्थानों में जैसे हिमवान् મંગળ આદિ ગ્રહમાં, અશ્વિની આદિ નક્ષત્રમાં, અને તારાઓમાં જેમ ચં. ન્દ્રમાં સર્વશ્રેષ્ઠ મનાય છે એજ પ્રમાણે સર્વવતમાં શ્રેષ્ઠ માનવામાં આવ્યું છે. तथा " मणिमुत्तसिलप्पवालरतरयणागराणं च जहा समुद्दो" यन्द्रान्त माह મણિઓની, મેતીની, મૂંગાની અને પશ્ચરાગ આદિ રક્તરની ઉત્પત્તિ કરવાના સ્થાનમાં જેમ સમુદ્ર શ્રેષ્ઠ મનાય છે. એ જ પ્રમાણે આ વ્રત पान सर्व ब्रतोभा श्रेष्ठ भताय छ तथा “ जहचेव मणीणं वेरुलिओ" भ भलिभामा वैडूर्य भएी, "जह चेव आभूमणाणं मउडो " भाभूषणमा भ मुगुट "वत्थाणं खोमजुयलं चेव" सोमा रेभ क्षौमयुर "अरविंदं चैव पुप्फजे?' " जपामा म भवि, “ चंदणाणं गोसीसं चेव" यहनामा म हेरियन. For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy