________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुदर्शिनी टीका अ० ३ सू०२ अदत्तादानविरममस्वरूपनिरूपणम्
७२१
"
वर्जनीयम् । तथा-' पाचवरसेण' परव्यपदेशेन वालग्लानादीनां निमित्तेन 'जंच' यच्च = अशनादिकं 'गेव्हेइ' गृहाति-वैयायकारकः, तदन्येनोपभोक्तव्यम् । बालग्oानादिनिमित्तमानीतं वस्तु यद्यवशिष्टं भवेत्, तथा तद् वस्तु स्वामिनिदेशेन संभोक्तव्यमित्यर्थः, 'परस्स' परस्य तथा 'जं च ' यच्च 'सुकयं' सुकृतं= पुण्यादिकं ' नासेर' नाशयति, अपहनुते, येन वचनादिना परकृतपुण्यादेरपद्युतिभवति, तद् वर्जितव्यमित्यर्थः, तथा - ' दाणस्स य' दानस्य च अतराइयं अन्तरायिकम् = येन वचनादिना दानान्तयो भवेत्तद् वर्जनियम्, तथा-' दाणविष्वणासो ' दानविमणाशः येन वचनादिना दानस्य विनाशो भवति, तद् वर्जनीयम्. तपा- 'पेसुन्नं चैत्र' पैशुन्यं = परोक्षे परदोषाविष्करण 'चुगली' इति भाषा प्रसिद्धं वै 'मच्छतिं च ' मात्सर्यम् = ईर्ष्या च वर्जनीयम् ।। ०२ बातें भी माधु को छोड़ देनी चाहिये । तथा-(परवचए सेण जं च गेव्हंति) बाल ora आदि के निमित्त से जो अशन आदि वैयावृत्यकारक साधु लाया हो वह दूसरे साधुओं को अपने उपयोग में नहीं लेना चाहिये । तात्पर्य इसका यह है कि बाल ग्लान आदि अवस्थापन साधुजन के लिये जो वस्तु लाई गई हो वह उनके उपयोग से यदि बच जाय तो वह उस वस्तु के स्वामी की आज्ञा लेकर ही दूसरे साधुओं को अपने उपयोग में लानी चाहिये । तथा ( परस्स जं च सुकयं ) जिस बचन से दूसरे के खत आदि पुण्यकर्मा का अपह्नुव होता हो ऐसा वचन साधु को त्याग कर देना चाहिये। तथा ( दणस्स अंतराइये ) जिस वन से दान में अंतराय हो जाये तो ऐसा वचन भी नहीं कहना चाहिये | तथा ( दाविपणास ) जिस बचन से दान का विनाश होता हो ऐसा aur भी नहीं बोलना चाहिये । तथा ( पेसुष्णं ) साधु को परववएसेण जंच रोहंति " माददान आहिने निमित्ते २ આહાર આદિ વૈયાવૃત્યકારક સાધુ લાવ્યા હોય તે મીજા સાધુઓએ પેાતાના ઉપયાગમાં લેવા જોઈએ નહીં. તેનું તાત્પર્ય એ છે કે ખાસ પ્લાન આદિ અવસ્થાપન્ન સાધુજનને માટે જે વસ્તુ લાવવામાં આવી હોય તે તેઓએ વાપર્યા પછી વધે તે તે વસ્તુના માલિકની આજ્ઞા લઇને જ ખીજા સાધુએએ તેને પાતાના ઉગમાં લેવી જોઈ એ. તથા परस्स जं च सुकयं" के वयનાથી ખીજાનાં સુકૃત આદિ પુન્યકર્મોને નાશ થતા હોય તેવાં વચનેા સાધુએ એલવ જેઈએ નહી, એટલે કે તેવા વા માલવાનું સાધુએ અધ કરવુ જાઈ એ. તથા दाणte अंतराइयं" के वयनथी छानमा अंतरानडे भेवां વચના પણ કહેવાં જોઈ એ નહી. તથા 'दाणविणासो "मे वचनोथी हाननेो विनाश थतो होय ते वयना पशु मोसवां से नहीं, तथा "पेसु
लाखे तथा "4
46
63
प्र ९१
ܐ
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
"