SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ तृतीय संवरद्वारं प्रारभ्यते पूर्वस्मिन्नध्ययरे मृषावादविरमण नामकं द्वितीयं संवरद्वारं प्रोक्तम्, तचादसादानविरमणं विना न संभवतीत्यतः क्रमप्राप्ते तृतीयेऽध्ययनेऽदत्तादानविरमनामकं तृतीय संवरद्वारमभिधीयते - 'जंबू ' इत्यादि -- मूलम् - जंबू ! दत्तमणुन्नायसंवरो नाम होइ तइयं सुव्वय ! महत्वयं गुणव्वयं परदव्वहरणपडिविरइकरणजुत्तं अपरिमियमणततण्हाणुगय-महिच्छमणत्रयणकलुस - आयाणसुनिग्गाहियं, सुसंजमियमणहत्थयायनि हुयं निहुयं निग्गंथं, णेट्टियं, निरुत्तं, निरासवं, निव्भयं विमुत्तं उत्तमनरवसभ-पवर - बलवगसुविहियजणसंमयं - परमसाहुधम्मचरणं, जत्थ य गामागरनगर-निगम - - खेड - कब्बड ---मडंब - दोणमुह---संवाह-- पट्टणा समयं व किंचि दव्वं मणिमुत्त - सिलप्पवाल कंस दूस-रयय वरकणग- रयणमाई पडियं पम्हट्टं विष्णठ्ठे न कप्पड़ कस्सइ कहेउं वा गेण्हेउं वा अहिरन्न सुवण्णापूर्ण समले कंचणेणं अपरिग्गहसंबुडेणं लोगम्मि विहरिय || सू० १ ॥ टीका- ' सुव्यय ' सुशोभनं व्रतं = चारित्रपालनरूपं यस्य तत्संबुद्धौ हे 'सुव्रत ! -शोभनतशालिन् ! 'जंबू ' हे जम्बू ! इदं प्रारभ्यमाणं ' तइयं तृती तृतीय संवरद्वार प्रारंभ पूर्व अध्ययनमें मृषावाद विरमण नाम का जो दूसरा संवरद्वार कहा गया है, अदत्तादानविरमण के बिना नहीं हो सकता है, इसलिये सूत्रकार क्रमप्राप्त इस तृतीय अध्यय में अदत्तादानविरमण नाम का ત્રીજા સવરદ્વારના પ્રારંભ આગળના અધ્યયનમાં મૃષાવાદ વિરમણુ નામના બીજા સવરદ્વાર વિષે જે કહેવામાં આવ્યુ' તેનુ' પાલન અદત્તાદાન વિરમણુ વિના થઇ શકતુ નથી. તેથી સૂત્રકાર અનુક્રમે આવતા આ તૃતીય અધ્યયનમાં અનુત્તાદાન વિરમણ For Private And Personal Use Only ܕ
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy