________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ०२ सू० ३ सत्यस्वरूपनिपणम् अमुणिय । अप्पणो थवणा परेसिं निंदा-न तंसि नेहावी, ण तंसि धण्णो न तंसि पियधम्मो, न तंसि कुलोणो, न तंसि दाणवई, न तंसि सूरो, न तंसि पडिरूवो, न तसि लहो, न पंडिओ, न बहुस्सुओ, न वि य तसि तबस्सी, ण यावि परलोगणिच्छियमईऽसि, सव्वकालं जाइकुलरूववाहिरोगेण वावि जं होइ वज्जणिज्जं दुहओ उवचारमइकंतं एवंविहं सच्चंपि न वत्तव्वं । अह केरिसयं पुणाइ सच्चं तु भासियध्वं ? जं तं दबोहि पज्जवेहि य गुणेहि कस्मेहि बहुविहेहिं सिप्पेहि आगमेहि य नामक्खाय निकाय उवसग्गतद्धियसमालसंधिपयहउ-जोगिय-उणाइ-किरिया-विहाण धाउसरविभत्तिवन्नजुत्तंतिकल्लं दसविहंपि सच्चं जह भणियं तह य कम्मुणा होइ । दुवालसविहा होइ, भाला वयणं पि य होइ सोलसविहं । एवं अरहंतमणुन्नायं समिक्खियं संजएणं य कालम्मि वत्तव्वं । इमं च अलिय-पिसुणफरुस-कडुय-चवल-वयणपरिरक्खणटयाए पावयगं भगक्या सुकहियं, अत्तहियं, पेञ्च भावियं, आगमेसिभदं, सुद्धं नेयाउयं, अकुडिलं, अशुत्तरं,सव्वदुक्खपावाणविउ समणं सू० ३॥
टीका-'सच्च पि य ' सत्यमपि च तत् 'संजमस्स ' संयमस्य ' उवरोहकारगं' उपरोधकारकं-बाधकं भवेत् , तत् 'किं वि' किमपि न वत्तत्वं ' न वक्तव्यम् । किं भूतं तत्-सत्यं यन्न वक्तव्यम् ? इत्याह- हिंसा सावज्जसंपउत्तं'
किस प्रकार का सत्य नहीं बोलना चाहिये और किस प्रकार का
કેવા પ્રકારનું સત્ય બોલવું ન જોઈએ અને કેવા પ્રકારનું બેલિવું જોઈએ?
For Private And Personal Use Only