________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० १ सू० ९ भावनास्वरूपनिरूपणम्
१२९ चतुर्थीमेपणा भावनामाह-' चउत्थं ' इत्यादि ।
मूलम् चउत्थं आहारएसणाए सुद्धं उंछं गवेसियव्बं. अण्णाए अकहिए आसिटे अदीणे अकलुणे अविसाई अपरितंतजोगी जयणघडणकरणचरियविनयगुणजोगसंपउत्ते भिक्खू भिक्खेसणाए जुत्ते समुदाणेऊण भिक्खायरियं उंछं घेत्तूणं आगए गुरुजणस्त पासं गमणागमणाई यारपडिकमणपडिकंते आलोयण दायणं च दाऊण गुरुजणस्स गुरुसंदिस्स वा जहोवएसं निरइयारं च अप्पमत्ते पुणरवि अणेसणाए पयते पडिक्कमित्ता पसंते । आसीणसुह निसपणे मुहत्तमेत्तं च झाणसुहजोगनाणसज्झायगोवियमणे धम्ममणे अविमणे सुहमणे अविग्गहमणे समाहियमणे सद्धासंवेगनिज्जरमणे पवयणवच्छल्लभावियमणे उठेऊण य पहले तुटेजहराइणियं निमंतइत्ता य साहवे भावओ य विइपणे गुरुजणेणं उबविटे संपमाजिऊण ससीसं कायं तहा करयलं अमुच्छिए अगिद्धे अगरहिए अणझोववण्णे अणाइले अल्लुद्धे अणत्तट्ठिए असुरसुरं अचवचवं अदुयमविलंवियमपरिसाडियं आलोयभायणे जयमप्पमत्तेण वगयसं. जोगमणिगालं विगयधूमं अक्खोवंजणवणाणुलेवणभूयसंजमजायामायानिमित्तं संजमभारवहणट्टयाए भुजेज्जा पाणधारणट्टयाए संजएणं समियं । एवमाहारसमिइ जोगेण भाविओ अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू ॥ सू०९॥
For Private And Personal Use Only