________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
सुदर्शिनी टीका अ०१ सू०४ अहिंसाप्राप्त महापुरुषनिरूपणम्
५८५
प्राप्तौ च सत्यापन्या जीवन्ति ये ते उपशान्तजीविनस्तैस्तथोक्तैः वहिवृत्यावदनचक्षुरूपादीनामम्लानत्यमुपशान्त तथा संतजीविधि प्रशान्तजीविभिः - अन्तर्वृत्या क्रोधादीनामुपशमनं प्रशान्तत्वम् । तथा--' विवित्तजीविहिं' विविक्तनीविभिः=विविक्तै पवर्जितैरन्नादिभिर्जीवन्ति ये ते विविक्तजीविनस्तस्तथोक्तः, तथा-' अवीरमहुस पिएहिं ' अक्षीरमधुसर्पिष्कै -क्षः कीरं = दुग्धं, मधुशर्करादिमधुरन्स, सर्पिः घृतम्, एतानि न सन्ति अशनतया येषां तेऽक्षीरमधुसfreeस्तैस्तथोक्तः, तथा-' अज्जमंसा सिएहि ' अमद्यमांसाशिकैः मद्यमांसं च येहा नातीति भावः मांसाहारव ने कैनथा- 'ठाणाइपूर्ति स्थानातिगः=स्थानं= कायोत्सर्गादिकमतिशयेन गच्छन्ति = प्राप्नुवन्ति ये ते स्थानातिगाः कायोत्सर्गकारिणस्तैः 'पडिमट्टाइएहिं प्रतिमास्थायिकैः - प्रतिमया = एकरात्रिक्यादिकया कायोत्सर्गविशेषेणैव तिष्ठन्तीत्येवं शीला ये ते प्रतिमास्थायिनस्तैस्तथोक्ते:, तथा 'ठाणुशर' स्थान उस्कुटुकैः = स्थानमुकुटुकं येषां ते स्थानोत्कटुकास्तैस्तथोक्तैः, तथा-' वीरामणिएहिं ' वीरास निकैः = सिंहासनोपविष्टस्य विन्यस्तपा दस्य अपनीतसिंहासनस्येव यदवस्थानं तद् वीरासनं, तदस्ति येषां ते वीरासनिकास्तै:, तथा-' णेस ज्झिएहि ' नैषधिकैः, निषद्या- समपुततयाऽवस्थानं तया चरन्ति ये ते नैपकिस्तैस्तथोक्तैः तथा डंडा एहि ' दण्डायत्तिकै दण्डा इव भून्यस्ततया आयतं शरीरं दण्डायतं तदस्ति येषां ते दण्डायतिकास्तैस्तथोक्तैः, दण्डासनकारिभिरित्यर्थः तथा ' लगंड साइएहिं ' लगण्डशायकैः = लगण्डं वक्र काष्ठं, तद्वत् मस्तकस्य पार्नीनां ' एड्डी' इति लोकमसिद्धानां च भुविलगनेन fire हैं, मांसाशिक (मद्यमांसादिक का सेवन नही करनेवाले) हैं. उन्होंने उनका सेवन किया है तथा जो (ठाणाइएहि, पडिमट्टाइएहि, ठrgasoft वीरासणिएहि, जेसज्जिएहिं डंडाईएहि. लगण्ड साईएहि, एगपासगेर्हि, आयावएहि, अप्पावडेहि अणिभएहि, अंकुड्डयएहि, घुयके समंसलोमन हेहिं, सन्चगायपडिकम्म विप्पक्केहिं समणुचिन्ना) स्थानानिग हैं, प्रतिमास्थापिक है, स्थानोत्कुटिक हैं, वीरासनिक हैं, नैषधिक हैं, दण्डातिक हैं, लगण्डशायिक हैं, एकपार्श्वक हैं; आतापक हैं; अप्रावृत
"
,
,
,
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
1
જીવી છે, અક્ષીર મધુ સર્પષ્ટ છે . અમદ્યમાંસાશિક છે, તેમણે તેનું સેવન કર્યું छे तथा ने 'ठाणाइप, पडिमट्ठाइएहि, ठाणुकडिएहि, वीरास णिहिं, सज्जिएहि, गणलाई एगपालगेहिं आयावहिं, अप्पावडेहि, अहिमपहिं अंकड़roft, के समसलोमनहिं, साडिकम्मविष्य मुक्केहिं समशुचिन्ना " स्थानातिज छे, प्रतिभास्थायि छे, स्थानात्पुटिङ छे, वीरासनिङ छे, नैषधि छे, छे, डायति छे, सगुडशायि छे, भेउ पार्श्व छे, गताय हे सप्रावृत्त
प्र ७४