________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनटीका अ०५ सू० ४ अहिंसाप्राप्त महापुरुषनिरूपणम्
५८१
स्वयमेवामुक्त न क्षीयते ते अक्षीणमहानसा उच्यन्ते । तथा 'चारणेहिं' चारणै:= चरणं - गमनं तद्विद्यते येषां ते चारणाः चरणमिहविशिष्टमाकाशगमनागमनंगृह्यते, ते द्विविधाः विद्याचारणाः जङ्घाचारणाश्च तत्र - विद्याबलेन समुप्तन्नाकाश गमनागमनलब्धिमन्तो विद्याचारणाः। इयं लब्धिर्निरन्तरपष्ठपष्ठतपश्चरण कर्तुर्जायते । तथा ये मुनयचारित्रतपोविशेषप्रभावेण जयोपरि हस्तस्थापनमात्रेण गगनगमनागमनलब्धिसंपन्ना भवन्ति ते जङ्घाचारणा उच्यन्ते । इयं लब्धिर्निरन्तराष्ट्रमाष्टमतपञ्चरणकर्तुर्जायते । तत्र - विद्याचारणा जम्बूद्वीपाषेक्षयाऽष्टमं नन्दीश्वरनामद्वीपं जङ्घाचारणाथ त्रयोदशं रुचकवरद्वीपं गन्तुं समर्था: । विद्याचारणाः प्रथमो - प्रातेन मानुषोत्तरं पर्वतं गच्छन्ति द्वितीयेनोत्पातेन नन्दीश्वरम्, प्रतिनिवर्तमान एकेनैवोत्पातेन स्वस्थानमागच्छन्ति । तथा मेरुं गच्छन्तः प्रथमेनोत्पातेन नन्दनवनं गच्छन्ति, द्वितीयेनोत्पातेन पण्डकवनम्, ततः प्रतिनिवर्तमाना एकेनोत्पातेन स्वस्थानमा गच्छन्ति । जङवाचारणा हि एकेनोप्लातेन जम्बूद्वीपापेक्षया त्रयोदशंरुचकरद्वीपं गच्छन्ति । प्रतिनिवर्तमाना एकेनोत्पादेन नन्दीश्वर मायान्ति द्विती येन स्वस्थानम् | यदि पुनर्मेरुशिखरं जिगमिपवस्तदा प्रथमेनोत्पातेन पण्डकत्रनमधिरोहन्ति । प्रतिनिवर्त्तमानाच एकेनोत्पातेन नन्दनवनमागच्छन्ति, द्वितीयेन स्वस्थानम् । तथा ' विज्जाहरेहिं ' विद्याधरैः, रोहिणीमज्ञप्त्यादिविद्याधारकैः= तथा ' चउत्थभत्तिएहिं ' चतुर्थभक्तिकैः = एकोपवासकारकैः, ' छद्वभत्तिएहिं ' षष्ठभक्तिकैः, उपवासद्वयकार के', 'अट्टमभत्तिएहिं ' अष्टमभक्तिके:-उपवासत्रयकारक:, तथा - ' दसमभत्तिएहिं दशमभक्तिकैः = उपवासचतुष्टयकारकै:, ' एवं णेहिविज्जाहरेहिं ) चारणऋद्विधारी हैं, रोहिणीप्रजप्त आदि विद्या के धारी हैं उनके द्वारा सेवित हुई है। तथा (उत्थभत्तिएहि, छट्टभत्तिएहि, अट्ठमभत्तिएहिंदसमभत्तिएहिं एवं दुवालस- चउदस- सोलस-अद्धमास मास - दोमास-तिमास - चउमास - पंचमास - छम्मास भत्तिएहिं ) चतुर्थभक्तिक - जो एक उपवास करने वाले हैं, षष्ठिभक्तिक- दो उपवास के करने वाले हैं, अट्टम भक्तिक- तीन उपवास करने वाले हैं, दसभक्तिक- चार उपवास રાહિણીપ્રજ્ઞપ્તિ આદિ વિદ્યાના ધારક દ્વારા જે સેવાયેલ છે, તથા चउत्थभत्तिएहि, छट्टभत्तएहिं अट्ठमभत्तिएहि, दसमभत्तिपहिं एवं दुबालस- चउदस - सोलस - अद्धमास-मास - दोमास - तिमास - चउमास - पंचमास - छम्मास भरिएहिं " थतुर्थलडित ने मेड उपवास डरनार छे, षण्डतिले मे उपवास २नार छे, અઠ્ઠમભક્તિક-ત્રણ ઉપવાસ કરનારા, દસમભક્તિક-ચાર ઉપવાસ કરનારા, એજ प्रभा द्वादृश-पांथ उपवास, यतुर्दश-छ उपवास, षोडश-सात उपवास, भने
66
For Private And Personal Use Only