________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२२
प्रश्नव्याकरणसूत्रे प्रवरप्रहरणानि चः-पवराणि-श्रेष्ठानि यानि प्रहरणानि-आयुधानि तानि च, तथा'नाणामणिपंचवष्णदिव्वं च भायणविहिं ' नानामणिपञ्चवर्णदिव्यं च भाजनविधिम्-नानामणीनां-चन्द्रकान्तमुर्यकान्तादिमणीनां ये पञ्चवर्णा स्तै दिव्यं श्रेष्ठ विविधभाजनसमूहम् , तथा-' नाणाविहकामरूबवेउब्धिय अच्छरगणसंधाए य" नानाविधकामरूपविकुर्विताप्सरोगणसंधातांश्च - नानाविधानि- अनेकप्रकाराणि यानि कामरूपाणि स्वेच्छारूपाणि तानि विकुर्वितानि येस्ते तथाभूता येऽप्सरोगणास्तेषां संधातास्तान-अप्सरः समूहानित्यर्थः, तथा 'दीवसमुद्दे' द्वीपसमुद्रान्, 'दिसाओ विदिसाओ' दिशाविदिशाः 'चेइयाणि' चैत्यानिवृक्षान् कल्पतरुरूपान् ' वनसंडे - वनपण्डानि-अनेकविधवृक्षसमूहान् ‘पन्चते ' पर्वतान् ‘गामनगराणि य' ग्रामनगराणि च, तथा 'आरामुज्जाणकाणगाणि य' आरामोधानकाननानि च--आरामाः-उपवनानि, उद्यानानि-पुष्पप्रधानवनानि,काननानि अरण्यानि,एतेषामितरेतरयोगद्वन्द्वः, तथा – ' कूवसरतलागवाविदीहिय देवकुलसभापवावसहिमाइयाई' कूपसरस्तड़ागवापीदीपिकादेवकुलसभाप्रपा नानाविध वस्त्र, आभूषण, (पबरपहरणाणि य ) श्रेष्ठ आयुध, ( नानामणि पंचवण्णदिव्वं य) चन्द्रकान्त, सूर्यकान्त आदि नानामणियों के पंचवर्णवाले श्रेष्ठ भाजन , तथा (नाणाविहकामरूववेउब्बियअच्छरग
संघाए य ) नाना प्रकार के स्वेछानुसार जिन्हों ने रूपों को बनाया है ऐसी अप्सराओं का समूह (दीवस मुद्दे ) द्वीप, समुद्र (दिसाओविदिसाओ) दिशा, विदिशा, (चेझ्याणि ) कल्पवृक्षरूप चैत्यक्ष, (वनसंडे ) अनेक विध वृक्षसमुह ( पव्वए) पर्वत ( गामनगराणि य ) ग्राम, नगर, ( आरामृज्जाणकाणणाणि य ) आराम-उपवन, उद्यान-पुष्पप्रधानबन, कानन-अरण्य, ( कूवसरतलागवावीदीदियदेवकुलसभप्पवावसहि" पवरपहरणाणि य” श्रेष्ठ मायुधो, " नानामणि पंचवण्णदिव्य य" यन्द्रान्त, सूयन्त माहि विविध मणियोना पाय qgari Lal, तथ! “नाणाविह कामरूव-वेउब्धिय-अच्छरगणसंघाए य” भने २४ानुसार विविध ३५ो धारा ४ा छ मेवी २५०-३५२ मोनो समूह, “दीवस मुद्दे " al५, समुद्र दिसाओ विदिसाओ" हि विदिशामा, “ चेइयाणि" ४८५११३५ चैत्यवृक्ष, “वनसंडे " मने विध वृक्ष समूह, “ पब्वए " 'तो, " गामनगराणि य" मे। नगरी, "आरामुजाणकाणणाणि य" माराम स्थानों-34वन, धान, पु.५, प्रधान पन, आनन-२५२५५, “ कूवसरतलागवावीदीहियदेवकुलसभापवावसहि माइयाई" पा, सवि२, तायो,-1युत माशय, पाप, दी
For Private And Personal Use Only