________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ. ४ सू० १२ युगलिनीस्वरूपनिरूपणम् -'सोम्मा ' सौम्याः = सौम्यवदनाः 'मुजायसव्वंगसुंदरीओ' मुआतसर्वाङ्गसुन्दर्यः-मुजातानि=सुनिष्पन्नानि सर्वाण्यङ्गानि सुन्दराणि यासां तास्तथा 'पहाण महिला गुणेहि जुत्ता' प्रधानमहिलागुणैयुक्ताः हावभावविलासादि स्त्रीगुणैर्युक्ताः ' अतिकंतविसप्पमाणमउय-सुकुमालकुम्मसंठियसिलिट्ठचलणा' अतिकान्त विसर्पमाणमृदुकसुकुमारकूर्मसंस्थिता लष्टचरणाः अतिकान्तौ = अतिसुन्दरौं विसर्पन्तौ गमनक्रियायुक्तो मृदुकसुकुमारौ अत्यन्तकोमलौ कूर्मसंस्थितौ उन्मतत्वात् कच्छपपृष्ठतुल्यसंस्थानौ तथा श्लिष्टौ संमिलितौ चरणौ यासा तास्तथा — उज्जुमउयपीवरसुसंहयंगुलीओ' ऋजुमृदुकपीवरसुसंहतामुल्यः-तत्र-ऋजवः-सरलाः, मृदुकाः कोमलाः, पीचराः पुष्टाः सुसंहताः अन्तर रहिताः अङ्गुल्यो यासां ताः तथा सरलकोमलपीनसुसङ्गठितपादाङ्गुलिकाः ' अब्भुण्णयरइयतलिणतंबसुइनिधनखा' अभ्युग्नतरतिदतलिनताम्रशुचिस्निग्धनखाः = अभ्युन्नताः = मध्योन्नता रतिदाः= इनका मुख सौम्य होता है (सुजायसव्वंगसुंदरीओ) इनके समस्त अंग सुनिष्पन्न और सुन्दर होते हैं। (पहाणमहिलागुणेहिं संजुत्ता ) हाय, भाव विलास आदि प्रधान स्त्रियोचित गुणों से युक्त होती हैं (अतिकतविसपमाणमउयसुकुमालकुम्मसंठियसिलिट्ठचलणा) इनके दोनों चरण अतिशय सुंदर होते हैं, ममन क्रिया में थकते नहीं हैं, मृदुक सुकु मार-अत्यंत कोमल होते हैं, उन्नत होने के कारण कच्छप की पीठ के समान आकार वाले होते हैं एवं मुसंमिलित होते हैं। ( उज्जुमउयपीवरसुसंहयंगुलीओ) इन चारणों की अंगुलियां ऋजु-सरल, मृदुक-कोमल, पीवर-पुष्ट और सुसंहत-अन्तरहित होती है । (अन्भुण्णयरइयतलिणतंयसुइणिद्धणखा ) इन अंगुलियों के नख मध्यभाग में उन्नत, रतिद्४ छ । “सोम्मा” तमना भुम सौभ्य खाय छ, “ सुजायसव्वंग सुंदरीओ" तमन Avi म सुटित मने सु४२ सय छ. “ पहाण महिला गुणेहि संजुत्ता” &५, साप, विलास मा भुण्य भुभ्य स्त्रीयायित गुगवाणी डाय छे. “ अतिकतविसप्पमाणमउयसुकुमालकुम्मसंठियसिलिचलणा" तमना બંને ચરણ અતિશય સુંદર હોય છે. ચાલતા થાકતાં નથી. તે અત્યંત કમળ હોય છે, ઉન્નત હોવાને કારણે કાચબાની પીડના જેવા આકાર વાળા હેય छ भने सुसमिसित डाय छे. “ उज्जुमउय पीवरसुसंहयगुलीओ" ते यानी આંગળિયે આજુ-સરલ, કમળ, પુષ્ટ અને સુસંહત-અન્તરહિત હોય છે. " अब्भुण्णयरइय तलिणतंयसुइणिद्धणखा" ते Hinalयान! न५ भध्य माम उन्नत, रतिद्-भनाश, तलिन-पातणा, ताम्र-दादा, शुचि-२१२७ भने स्निग्ध
For Private And Personal Use Only