SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 प्रश्नव्याकरणसूत्रे मांसल कपोलदेशभागाः = पीनौ = पीवरी- मांसलौ= पुष्टौ च कपोल देशभागौ = कपोलौ येषां ते तथा 'अचिरुमय- वालचंद संटियमहानिलाडा ' अचिरोगत बाळचन्द्रसंस्थितगहाललाटा = अचिरोद्गकः=अष्टदिवसमात्रोदितः = अष्टमीतिथिस म्बन्धीत्यर्थः, अतएव बालचन्द्रः अपूर्णचन्द्रः अर्द्धवन्द्र इत्यर्थः तत्संस्थितं = तत्संस्थानयुक्तं तदाकारकं महत् = विशालम् अष्टाङ्गुलममार्ग ललाटं येषां से तथा अर्द्धचन्द्राकारललाटा इत्यर्थः । उदुवइपडिपुण्णसोम्मवयणा' उडुप तिप्रतिपूर्णसौम्यवदनाः = पूर्णचन्द्र दाहादकमुखाः छत्तागारुत्तमंगदेसा * छत्राकारोत्तमाङ्गदेशाः = छत्रचत्तोनतमस्तकाः 'घणनिचियसुबद्धल खणुष्णकूडागारनिभपिडियग्गसिरा' घननिचितसुबद्धलक्षणोन्नत कूटाकारनिभर्थिडिकाग्रशिरसः =घनवत्-लोहमुद्गरवनिचितं = सम्भृतं सुबद्धं = स्नायुभिः लक्षगोन्नतं = विशिष्टलक्ष णयुक्तं तथाकुटाकारनिभं प्रासादशिखरसदृशं वर्तुकत्वात् पिण्डिकेन अग्रशिरः = मस्तकाग्रभागो येषां ते तथा सुन्दरलक्षणयुक्त प्रविशाल वर्तुलस्तकाग्रभागा हैं ऐसे कानों से जो युक्त होते हैं। नथा- पोणम तलकबोल देस भागा) जिनके दोनों को पीवर, और मांसल होते हैं (अलिसंठियमहानिला ) तथा जिनका महाललाट अमी के अर्धचन्द्र के समान आकार का होता है अर्थात् आठ अंगुल प्रभाग आकार वाला होता है। (उपडि पुण्ण सोमवणा) तथा जिनका मुख, पूर्णचन्द्र के समान आल्हादकारक होता है। (छत्तासंगदेसा) तथामस्तक छत्र की तरह वृत्त-गोल और उन्नत होता है (वनिचित्रदलक्खणुण्णयकूडागारनिभपिंडियग्गसिरा ) तथा मस्तक का अग्रभाग लोहमुद्गर की तरह निचित- गाढ़ - मरा हुआ तथा स्नायुओं से अच्छी तरह जकड़ा हुआ, तथा अनेकविध विशिष्ट लक्षणों से युक्त तथा प्रसाद के शिखर के समान उन्नत तथा पिण्डिका - पिंडी के जैसा-गोल એવા કાન વડે જે યુક્ત હાય છે. पण सलकबोल सभागा " भेभना મને ગાલ પીવર, અને માંસલ હાય છે. હાદા' તથા જેમનાં વિશાળ લલાટ આઠમના એટલે કે આઠ આંગળ પહેાળા હોય છે. उडुवइप डिपुण्णसोम्मवयणा તથા જેમનું મુખ પૂર્ણચન્દ્રના જેવુ આહ્લાદ કારક હોય છે, छत्तागारुत्तमंगदसा " तेभनुं भाथु छत्रना भेषु गोज अने उन्नत होय छे. " घणनिचय सुबद्धल खणुण्णय कूडा गार पिंडियग्गसिरा" तथा तेमनां भस्तनो अथ लाग भगहળના જેવા નિશ્ચિત-ગાઢ-ભરેલા તથા સ્નાયુએ વડે સારી રીતે બધાયેલા; તથા અનેક પ્રકારનાં ખાસ લક્ષણાથી યુક્ત તથા પ્રાસાદની ટોચ જેવા ઉન્નત તથા પિ’ડીના 44 66 " Acharya Shri Kailassagarsuri Gyanmandir अचिरुग्गयबालचंद संठियमहानि ચંદ્રના જેવા આકારના હોય છે " For Private And Personal Use Only "
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy