SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " सुदर्शिनी टीका अ. ४ सू० १० युगलिकस्वरूपनिरूपणम् ४४९ , मदान्वितस्तेन तुल्यः सदृशी विक्रमः = पराक्रमः, तद्वदेव विलासिता = विलासयुक्ता गतिर्येषां ते तथा अत्र गजस्य पराक्रमेण गत्या च सादृश्यं प्रदर्शितम्, तथा ' वरतुरगसुजायगुज्झदेसा ' वरतुरगसुजातगुह्यदेशाः = वरतुरगस्येव प्रशस्ताऽश्वस्येव सुजातः सुसंस्थितः लघुत्वेन गुप्त इत्यर्थः, गुह्यदेशो येषां ते तथा ' आण्णहयोन्त्र निरुलेवा' आकीर्णहयइव = जातिमानश्व इव निरूपकेपा:= मललेपविवर्जिताः 'पमुइयवर तुरयसीहअइरेगवट्टियकडी' प्रमुदिततुरग सिंहातिरेकवर्तितकटयः = प्रमुदिताः = प्रहृष्टा वरतुरगाः = जात्यश्वाः सिंहाः = केसरिणस्तेभ्योऽतिरेकेण = आधिक्येन वर्तिता = वर्तुला कटिः = कटिप्रदेशो येषां ते तथा 'गंगावतगदाहिणाव तरंगभंगुररवि किरणवोहिया विकासात म्हगंभीरविडनाभी' गङ्गाऽऽवर्तकद क्षि गावर्त तरङ्गभङ्ग र विकिरणवोधितविकोशामानपद्मगम्भीरविकटनाभयः, तत्र गङ्गावर्तकाः = गङ्गा नधा जलभ्रमः, स च दक्षिणावर्तः तरङ्गभङ्गुरः तरङ्गे हुएः = वक्र तद्वत्, तथा रविकिरणैः = सूर्यकिरणैधितं विकासितं विकासावस्थां प्राप्नुवत् इत्यर्थः, अत एव - त्रिकोशाउसी अनुरूप ही जिनकी विलासयुक्त गति होती है, तथा (वर-तुरगसुजा गुज्झदेसा) प्रशस्त घोड़ेके गुह्य भाग के समान जिनका गुह्यभाग लघु होनेके कारण गुप्त रहता है। (आइणयोग्यनिरुव ठेवा) तथा जातिमान् अश्वकी तरह वह गुह्यभाग जिनका मलके लेपसे विवर्जित रहता है । (पमुइयवरतुरयसीय अइरेगवहियकडी) अत्यंत हर्ष संपन्न जात्यश्वकी तथा सिंहकी कटि से भी अधिक गोल जिनकी कटि होती है, तथा (गंगाव दाहिणात तरंगभंगुर रविकिरण बोहियवियोसायंत पम्हगंभीरवियनाभी) दक्षिणावर्त एवं तरहोसे भंगुर गंगा नदी के जलभ्रम - जलावर्त्त के समान, तथा -- सूर्य किरणों से मुकुलित अवस्था को छोड़कर विकासावस्था को प्राप्त हुए पद्म के समान गंभीर और विका सुन्दर जिनका होय छे, " वरतुरग -- सुजायगुज्झदेसा " तेमनेो शुद्ध भाग प्रशस्त घोडाना गुलाग समान बघु होवाने अरखे गुप्त रहे छे, “आइण्णहयोच्च निरूवलेवा ” लतवान घोडाना गुलागनी प्रेम तेभनो गुह्य लोग पशु भजन सेपथी रहित होय छे. " पमुइयवर तुरयसीय अइरेगवट्टियकडी અતિશય હે સપન્ન. જાતવાન ઘેાડા તથા સિંહની કટ કરતાં પણ જેમની કિટ વધારે गोण होय छे, तथा " गंगावत्तग- दाहिणवित्त तरंग-भंगुर - रविकिरण- बोहिय विको सायं तपम्हगंभीरविडनाभी " दृक्षिणुना पवनोथी तथा तरगोधी लंगुर ગંગા નદીના જલભ્રમ-જળ વમળ સમાન, તથા ખીડાયેલી અવસ્થાના ત્યાગ કરીને સૂર્યના કિરાને કારણે વિકાસાવસ્થાને પામેલ કમળા સમાન ગભીર >> Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only =
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy