________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३९
सुदर्शिनी टीका ० ४ सू० ८ बलदेवयासुदेवस्वरूपनिरूपणम् 'उभओ पासंपि' उमयोरपि पार्श्वयोः, 'उक्खिप्पमाणाहि' उन्क्षिप्यमाणाभिः वीज्यमानाभिः सञ्चाल्यमानाभिरित्यर्थः, 'चामराहिं' चामराभिः बालव्यजनैः, चामरशब्दःस्त्रीलिङ्गोऽपि 'चामरं चमराऽपि च' इति मेदनी कोषात, 'मुहसीयलवाय' मुख शीतलवाताभिः सूत्रे लुप्तविभक्तिकं पदम् , सुखदः शीतलच वातःचायुर्यासां तास्तथा ताभिः 'वीइयंगा' वीजीताङ्गाः-वीजीतान्यङ्गानि येषां ते तथा 'अजिया' अजिताः अन्यैरपराजिताः 'अजियरहा' अजितरथा: अपराजितरथाः 'हलमुसलकणगपाणी' हलमुसलकनकपाणया= हलं च मुसलं च कनकं कनकाभरण वलय इत्यर्थः हस्ते येषां ते तथा हलमुसल कनक पाणयो वलदेवाः । वासुदेवाश्च 'संख चक्कगयसत्तिणंदगधरा ' शङ्ख चक्रगदाशक्ति नन्दनधराः शङ्ख =पाञ्चजन्याभिधाचक्र-सुदर्शनाख्यं, गदा कौमोदकी शक्तिः शस्त्रविशेषः, नन्दकश्च खङ्गः, एतान् धरन्ति ये ते तथा, वासुदेव विशेषणमिदं, 'पवरुज्जलमुकयविमलकोथुम किरीडधारी ' प्रवरोज्ज्वलसुकृतविमलकौस्तुभकिरीटधारिणः = प्रवरोज्ज्वलः = ये अपनी कान्ति से बहुत अधिक देदीप्यमान हो रहे थे। ऐसे ये (चामराहिं ) चामर कृष्ण और बलदेव की ( उभओ पासंपि) आज बाजू में-दोनों पार्श्वभागो में-ढोले जा रहे थे। (सुहसीयल वायवीइयंगा) इनसे निर्गत सुखद और शीतल वायु से इनका शरीर वीजा जाता था ( अजिया ) ये बलदेव और वासुदेव अन्य व्यक्तियों द्वारा अपराजित थे। ( अजियरहा ) इनके रथ को रोकने की किसी भी व्यक्ति में शक्ति नहीं थी, इसलिये ये अजित रथ थे। (हलमुसलकणगपाणी) बलदेव के हाथ में हल मुसल तथा सोने के आभरण अर्थात् कडे रहते थे। पांचजन्य नानका शंख, सुदर्शन नामका चक्र, कौमोदकी नामकी गदा, शक्ति नामका शस्त्र और नंदक नामकी तलवार, ये सब कृष्ण वासुदेव के पास रहते थे । अत्यंत भास्वर, ( पवरुज्जलसुकविमलको" चिल्लियाहिं " ते। तभनी अन्तिथी ध! ते२४२वी aunti sai. मेवा ते “चामराहिं " याम। ] अने 240वनी " उभयो पासंपि " भानु:
मे पन्ने ५ वामां मावता उतi. “सुहसीयलवायवीईयंगा" તેનાથી ઉત્પન્ન થતે શીતળ અને સુખદ વાયુ તેમનાં શરીરપર વીંઝાતે હતે. " अजियो" ते मज मने वासुदेव on a द्वारा अ५२रित ता. " अजियरहा" मना २थाने शवानी d६ ५६ व्यतिमा न इती. तथी तथा मनितरथ ता. " हलमुसलकणगपाणी” जवना थमा , મુસળ અને સોનાનાં કડાં રહેતાં હતાં. પાંચજન્ય નામને શંખ, સુદર્શનચક, કદકી નામની ગદા, શક્તિ નામનું શસ્ત્ર અને નંદક નામની તલવાર એ બધું कृष्ण वासुदेव पासे २हेतु तु. “पवरुज्जलसुकय-विमल-कोथुभ-किरीडधारी"
For Private And Personal Use Only