________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० ४ सू० ४ चक्रवत्तलक्षणनिरूपणम्
૨૦૨
"
प्रसिद्धं ४५, 'छत्त छत्र = प्रसिद्धं ४५, दाम - माला ४३, 'दामिणि' दामनी = रज्जुः ४८, 'कमंडलु ' कमण्डलु = जलपात्रविशेषः, मतीन:४९, कमलं = प्रतीतं
"
"
"
6
,
"
५० घण्टा = प्रतीता ५१, ' वरपोय ' वरपोतः नौका ५२, 'सई' सूची = वस्त्रसीवनसाधनं ५३, 'सागर' सागरा = समुद्र:५४ ' कुमुदागर' कुमुदाकरः= कुमुदवनं ५५, मगर मकर:५६, हारा=प्रतीतः ५७, 'गागर' इति स्त्रिय आभरणविशेषः ५८, नेउर' नूपुरं =पदभूषण ५९, 'ग' नगः= पर्वतः ६०, 'नगर' नगर प्रसिद्ध ६१, ' बहर बजे ६२, किण्णर किन्नराच्यन्तरदेव विशेष :६३, मयूरः = प्रसिद्धः ६४, 'वरथहंस' बरराजहंसः प्रशस्वराजहंसः ६५, सारसः = प्रसिद्धः - पक्षिविशेषः ६६, 'चकोर' चकोर:६७, ' चकरागमिहुण चक्रवाकमिथुनं = चक्रवाकयुगलं ६८, चामरं प्रतीतं ६९, खेडग खेटकं = ढाल' इति भाषा प्रसिद्धं ७०, 'पव्वीसग' इति वाद्यविशेषः देशी शब्दोयं ७१, 'विपचि विपञ्चीसप्ततन्त्रीवीणा ७२, ' वरतालियंट ' वरतालहन्तं प्रशस्तंतालव्यजनं ७३, सिरियाभिसेय श्रीकाऽभिषेकः = लक्ष्म्या अभिषेकः ७४, ' मेयणि ' मेदिनी= पृथ्वी ७५, 'खग्ग' खड्डः ७६ ' अंकुस ' अङ्कुशः = प्रसिद्धः ७७, ' विमलकलस' विमलकलश - उज्ज्वल कलश: - ७८, 'भिंगार' भृङ्गारः - पात्रविशेषः ' झारी ' इति भाषा प्रसिद्धः ७९, बद्धमाणग ' वर्धमानकः शरावः८०, चेत्ये
6
"
"
,
(
,
{
कंधो पर रक्खा जाता है, छत्त-छत्र, दाममाला, दामनी - रस्सी, कमंडलु कमल, घंटा, नौका, सुई, समुद्र, कुमुदवन, मकर, हार, गागर,- स्त्रियोंका एक प्रकार का आभूषण, नूपुर- पदभूषण, पर्वत, नगर, वज्र, किन्नर जातिके व्यन्तरदेव, मयूर, प्रशस्त राजहंस, सारसपक्षी, चकोर, चक्रवाक का जोड़ा, चामर, खेटक - ढाल, पच्चीसग-इस नामका एक वाद्यविशेष, विपञ्ची-सात तार वाली वीणा, सुन्दरताडवृक्ष का पंखा, लक्ष्मी का अभिषेक, पृथिवी, खड-तलवार, अंकुश, उज्ज्वलकलश भृंगार, वर्द्धमानक- शराब, इन सब के चिन्हों को कि जो प्रशस्न चक्रवर्तित्व के सूचक
धूसरी, छत्र, हाभमाझा, हामनी - रस्सी, उभउज, उभण, घट, नौअ, सोय, समुद्र, मुभुहवन, भगर, डार, जागर - स्त्रीगोनु मे प्रारनुं व्याभूषण, नूपुर - ञभर, पर्वत, नगर, वन, छिन्नर व्लतीना व्यांतर देव, भयूर,, प्रशस्त राहुंस, सारसपक्षी, यऔर, यहुवाउनु' लेडु, याभर, ढाल, पव्वीसगड वाद्यविशेष, વિપચી-સાત તાર વાળી વીણા, સુદર તાડવૃક્ષના પખા, લક્ષ્મીના અભિષેક, पृथिवी, तलवार, अङ्कुश, अनभव उणेश, भृंगार, वर्द्धमानः-शरा, भे અધાં ચિન્હો કે જે પ્રશસ્ત ચક્રવર્તિત્વના સૂચક અને શ્રેષ્ઠ હોય છે તથા જે
प्र० ५२
For Private And Personal Use Only