________________
Shri Mahavir Jain Aradhana Kendra
३७८
www.kobatirth.org
प्रश्नव्याकरणसूत्रे
पुनरप्यदत्तादायिनः कीदृशाः सन्तः किं फलं प्राप्नुवन्तीत्याह - 'जहिं' इत्यादि
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् — जहिं जहि आउयं निबंधंति पावकम्मकारी बंधवजणसयण मित्तपरिवज्जिया अणिट्ठा भवंति अणादेजा दुव्विणोया कुट्टाणासण कुसेजा कुभोयणा असुइणो कुसंघयणकुप्पमाणा कुसंठिया कुरूवा बहुकोहमाणमायालोभा बहुमोहाधम्मसण्णसम्मत्तपभट्टा दारिदोवदवाभिभूया निच्चं परकम्मकारिणो जीवणत्थरहिया किविणा परपिंड तक्का दुक्खलद्धाहारा अरसविरसतुच्छकयकुक्खिपूरा परस्सपेच्छंता रिसिक्कारभोयणविसेससमुदयविहिं निदंता अप्पयंकयं तं च परिवयंता । इह य पुरेकडाई कम्माई पावगाई विमणसो सोएण उज्झमाणा परिभूया हुंति सत्तपरिवज्जिया य छोन्भा सिप्पकलासमय सत्थपरिवज्जिया जहाजायपसुभूया अचियत्ता निच्चं नीयकम्मोवजीविणो लोयकुच्छणिज्जा मोहमणोरहा निरास बहुला आसापास पडिबद्धपाणा अत्थोप्पायन कामसोक्खे य लोयसारेहुति अफलवंतगा य सुहुअवि उज्जमंता तद्दिवसुज्जुत्तकम्म कय दुक्ख संठ वियसित्थपिंडसंचयपराखीणदव्वसारा णिच्चं घणघण्णको सपरिभोगविवज्जिया रहियकामभोगपरिभोगसव्व सोक्खा परसिरि भोगोवभोगनिस्साणमग्गणपरायणा वरागा अकामिकाए विणियंति दुक्खं, णेवसुहं णेवणिव्वुई उवलंभति अच्चतविउल दुक्खसयसंपलित्ता परस्स दव्वेहिं जे अविरया || सू० २०॥
For Private And Personal Use Only
•