________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुर्शिनी टीका अ० ३ सू० १९ संसारसागरस्वरूपनिरूपणम् समावडिय-कठिणकम्मपत्थरतरंग-रिगंतनिच्चमच्चुभयतोयपटुं कसायपायालकलससंकुलं भवसयसहस्सजलसंचयं अपंतं उज्वेगजणयं अणोरपारं महब्भयं भयंकरं पइभयं अपरिमियमहिच्छ कलुसमइ वा उव्वेग उद्धाममाणाऽऽसापिवासा पायालं कामरइरागदोसबंधणबहुविहसकप्पविउलद गरयरयंधयारं, मोहमहावत्तभोगा माणगुप्पमाणुच्छलतबहुगब्भवासपञ्चोणियंतपाणियं पधावियवसण-समावण्णरुण्णचंडमारुय - समाहया
मणुण्णवीचिवाकुलियभंगफुतनिकल्लोलसंकुल जलं पमायबहुचंडदुद्दसावयसमाहयउद्घायमाणगपूरघोरविद्धंसणस्थबहुलं अण्णाणभमंतमच्छपरिहत्थं अनिहुतिंदिय-महामगरतुरियचरियखोक्खुन्भमाणसंतावनिच्चयचलंतचवलचंचलअत्ताणा-स. रणपुवकम्मसंचयोदिण्णवजवेदिज्जमाणदुहलयविवागणंतजलसमूह, इरिससायगारवोहारगहिय - कम्मपडिबद्धसत्तकड्डिजमाण-निरयतलहुत्तसपणविसण्णबहुलं, अरइरइभयविसाय-सोगमिच्छत्तसल्लसंकडं अणाइसंताणकम्मबंधणकिलेस चिक्खिल्लदुसृत्तारं अमरनरतिरियनिरयगइगमणकुडिलपरिवविउलवेलं-हिंसालियअदत्तादाणमेहुणपरिग्गहारंभकरणकारावणा
णुमोयण-अट्टविहअणिकम्मपिंडिरगुरुभाराकंतदुग्गजलोघदूरनिब्बोलिजमाणउम्मग्गनिमग्गदुल्लहतलं सरीरमणोमयाणिदुक्खाणि उप्पियंता सायासायपरितावणमयं उव्वुड्डनिब्बुड्डयंकरेंताच. उरंतमहंतमणक्यगंरुदं संसारसायरंअट्ठिय अणालंबणपइटाणमप्पमेयं चुललीइजोगिसयसहस्संगविलं अणालोगमंधया अणंतकालं जाणिच्चं उत्तत्थसुण्णभयसपणसंपउत्ता वसंति उव्विगवासवसहि ॥ सू० १९॥
For Private And Personal Use Only