SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनी टीका अ०३सू०१७ अदत्तादायिनः यत्फलं प्राप्नुवन्ति तन्निरूपणम् ३४७ पुनरप्यदत्तादायिनो यथाफलं प्राप्नुवन्ति तदाह-' केइ ' इत्यादि । मूलम् केइ उल्लं बिज्जति रुक्खसालेहिं कलणाइ विलवमाणा । अवरे चउरंगधणि य बद्धा पव्वयकडगा पमुच्चंते दूरपातबहुविसमपत्थरसहा । अण्णे य गयचलणमिलण निम्मदिया कीरति । पावकारी अट्ठारस खंडिया य कीरति मुंडपरसुहिं । केइ उकित्तकण्णोहनासा उप्पाडियनयण - दसण वसणाजिब्भिदियं चिया छिण्णकण्णसिरा पणिज्जति । छिज्जंति य असिणानिव्विसया ठिपणहत्थपाया य पमुच्चंति।जाव जीवबंधणाय कीरंति । केइ परदव्वहरणलुद्धा कारग्गलनियल-जुयलरुद्धा चारगालये हयसारासयणविप्पमुक्का मित्तजण निरकिया निरासा बहुजण धिक्कारसदलजाइया अलजा अणुबद्ध खुहापरद्धा सीउण्ह तण्हवेयणदुघघट्टिया विवण्णमुहविच्छवियाविहलमालिण दुब्बला किलंता कासंता वाहिया य आमाभिभूवगत्ता परूढ नहकेसमंसुरोमामलमुत्तम्मि णियगम्मि खुत्ता तत्थेव मया अकामना बांधिऊण पाएसु कहिया खाइयाए छूढा, तत्थ य विग-सुणय-सियाल-कोलमज्जार-वंद संडासतुंडपक्खिगणविविहमुहसय-विगुत्तगत्ता कयविहंगा । केई किमिजाय कुहिय देहा अणि? वयणेहिं सप्पमाणा सुटुक्कयं जं मओ ति पात्रो तुटेण जणेण हयभाणा लज्जावणगा य हुंति सयणस्स वि य दीहकालं ॥ सू० १७॥ टीका-केइ केचित् अदत्तादायिनः महाकष्टानुभवनेन ' कलुणाइ विळवमाणा' करुणानि वचनानि विलपन्तः 'रुक्खसालेहि' वृक्षशाखासु 'उल्लं विज्जति' उल्लम्व्यन्ते रज्ज्यादिभिगर्लबन्धनेन वृक्षशाखासु आरोप्यन्ते इत्यर्थः । ' अवरे , अपरे केचनाऽदत्तादायिनः 'चउरंगधणियबद्धा' चतुरङ्गधणियबद्धाः = चतुर For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy