________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुर्शिनी टीका अ० ३ सू० १६ कीदृशाश्चौराः कोदशं फलं लभन्ते ? ३४१ ोटयमानाः-वध्ये वध्यस्थाने शूलारोपणस्थाने पुरुषैः तत्र नियुक्तैः राजपुरुषैः ध्राहयमाणाः यमाणाः नीयमाना इत्यर्थः, 'तं पि य न लहंति ' तदपि च न लभन्ते जलमात्रमपि पातुं न माप्नुवन्ति, किमन्य ? दित्यर्थः ॥ मू० १५ ॥
अपि च-तत्थ य ' इत्यादि।
मूलम्-तत्थ य खरफरुस-पडह-घट्रिया-कूडग्गहगाढरुट्ठनिसिट्र परामट्ठा वज्झकरकुडिजुयनिवासिया सुरत्तकणवीरगढियविमुकुल कंठे गुणवज्झ-दूय-आविद्धमल्लदाममरण भयुप्पण्ण सेयआयतणेहुत्तप्पियकिलिण्णगत्ताचुण्गगुंडियसरीररयरेणुभरियकेसा कुसंभगुक्किण्णमुद्धया छिण्णजीवियासा घुण्णता वज्झपाणप्पिया तिलं -तिलं चेव छिज्जमाणासरीरविकत्तलोहिओ-लित्तकागणिमंसाणिखावियंता पावा खरकरसएहिं तालिजमाणदेहा वातिगनरनारिसंपरिवुडा पिच्छिज्जंता य नागरजणेण धज्झनेवत्थिया पणिज्जंति णगरमज्जेण किवणकलुणा अत्ताणा असरणा अणाहा अबंधवा बंधुविप्पहीणा विपिक्खंता दिसोदिसिमरणभयुविग्गा अघायणपडिदुवारसंपाविया अधण्णा मूलग्गविलग्गभिण्णदेहा,ते य तत्थ कीरति परिकप्पियंगुवंगा।सू०१६॥ टीका-'तत्थ य' तत्र च वध्यस्थाने 'खरफरुसपडघट्टिया' खरफरुषपटहघटिताःतत्र खरपरुषः शूलारोपणादि सङ्केतनचकत्वादत्यन्तकठोरो यः पटहः= 'ढोल' पुरिसेहिं ) वध्यस्थान पर नियुक्त हुए पुरुष जय ( घाडियंता) वध्यस्थान पर लेकर चलते हैं तो इन्हें वहां (तंपि य ) एक बिंदु जल भी पीने को (न लहंति) नहीं मिलता है । ऐसी इनकी दशा बन जाती है।सू०१५॥
फिर भी कहते हैं-- तत्थ य' इत्यादि।
टीकार्थ-(तत्थ य खरफरुस पडघट्टिया) वहां वध्यस्थान पर एक ढोल पनियुत थयेस पुरुषो न्यारे “घाडियंता" वधस्थान त२३ १४ नय छे, त्यारे तभने त्यो “तंपि य” पावाने पाएन से टी ५४ " न लहंति "भगतुं નથી. તેમની એવી દશા થાય છેસૂ. ૧૫
quी सूत्र४२ ॥ एन ४२ छ-" तत्थ य" त्यादि. टी -“तत्थयखरफरुसपडपट्टिया' त्यां यथाने .मेsane २ छे.
For Private And Personal Use Only