________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
प्रश्नव्याकरणसूत्रे पूर्व ' यन्नामे ' ति द्वितीयमन्तरि निरूपितम्, साम्प्रतं ' जे वि य करेंति पावा'-इति पञ्चमान्तरंगताँस्तस्करानाह-' तं पुण' इत्यादि.
मूलम्-तं पुण करेंति चोरियं तक्करा परदव्वहरा छेया कयकरणलद्धलक्खा साहसिया लहुस्सगा अइमहिच्छा लोभघत्था, ददरओवीलगा य गेहिया अहिमरा अणभंजगा भग्गसंधिया रायदुटकारी य विसय निच्छुढलोगवज्झाउद्दहग. गामघायगपुरघायग --- पंथघायग - आदीवगतित्थभेयया, लहुहत्थसंपउत्ता जूयगरा खंडरक्वत्थी-चोरपुरिस-चोरसंधिच्छेयया, य गांठभेयगा परधणहरणलोमावहारअक्खेवी हडकारग-निम्मदग-गूढचोर, गोचोर अस्सचोर-दासीचोरा य एगचोरा य अकड्ग-संपदायग-ओछिपग-सत्थघायग-बिलकोलीकारगा य निग्गहविप्पलुंपगा-बहुविह-तेणिकक-हरणबुद्धी, एते अण्णे य एवमादी परस्स दव्वाहि जे अविरया ॥सू०३॥
तृष्णागृद्धि है २८। चोरी एक प्रकारका कपटरूप कार्य है अतः इसका नाम निकृति है २९ । चोरको चोरी करते समय कोई देखता नहीं है इस लिये इसका नाम अपरोक्ष है ३०॥ सू०२ ॥
यन्नाम ' नाम का द्वितीय अन्तर्द्वार कह कर अब सूत्रकार 'येऽ पि च कुर्वन्ति पापाः' इस पञ्चम अन्तर्द्वारगन तस्करों का वर्णन करते તેમાં અત્યંત આસક્તિ રહે છે, તેથી તેનું નામ મુકર્જી છે. અપ્રાપ્ત દ્રવ્ય મેળવવાની ઈચ્છા તથા પ્રાપ્ત થયેલ દ્રવ્યને વિનાશ ન થાય તેવી ઈચ્છા તે અદતાદાનના હેતુ હોવાથી તેનું નામ તૃળા છે. (૨૯) ચેરી એક પ્રકારનું ४५८ युक्त कृत्य वाथी तेनु नाम निकृति छ. (३०) यारी ४२ती मते यार કોઈની નજરે પડતા નથી તેથી તેનું નામ અપરોક્ષ છે સૂ-રા
“ यन्नाम " नामनु या मतदार वान सूत्र॥२ " येऽपि च कुर्वन्ति पापाः" पांयमा मन्तत योशनु प न ४२ छे.
For Private And Personal Use Only