________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनो टीका अ० ३ सू० २ अदत्तादाननामनिरूपणम्
२६५ 'तं जहा' तानि यथा-' चौरिक्यं ' चौरिक्यं चोरणं चोरिका सैवेति चौरिक्यं१, 'परहडं' परहृतं परस्मात् अन्यस्मात् हृतम् अनुमति विनैन गृहीतम्२, 'अदत्तं' केनापि न दत्तमदत्तं ३, 'कूरिकडं ' ऋरिकृतं- क्रूरिभिः निर्दयैः कृतं ४, ‘परलाभो' परद्रव्यस्य लामः ५, 'असंनमो' असंयमा आत्र वानुष्ठानं ६, 'परधम्मि गेही' परधने गृद्धि: परद्रव्याऽभिकाङ्क्षा ७, 'लोलिक' लौल्यं लोलुपत्वं ८, 'तकरतणं' तस्करत्वमिति च 'अवहारो'अपहार=अपहरणं परधनस्य१०, हत्थलहुत्तण' हस्तलघुत्वं हस्तलाघव-हस्तचापल्यम् , अथवा हस्तयोः लघुत्वं = परद्रव्यापहरणकुत्सितत्वात् नो वत्वं ११, पावसम्प्रकरणं' पापकर्मकरणं-पापानुष्ठानं १२, 'तेणिकं ' स्तन्यं-स्तेनस्य चोरस्य कर्म चौर्यमित्यर्थः १३, “ हरणविप्पणासो' हरणविषणाशः हरणेन परद्रव्यहरणेन विभणाशा नाशइत्यर्थः १४, आइयणा' आदानम् अननुमतपरद्रव्यग्रहण १५, 'लुंपणा धणाण' धनानां लोपना-परद्रव्य को प्रकट करते हैं- स ध नामाणि' इत्यादि । __टीकार्थ-(तस्स य ) पूर्व में उपदर्शित स्वरूपवाले इस अदत्तादान के (गोणाणि ) गुगनिष्पन्न ( नामाणि ) नाम (तीसं हंति ) ३० तीस होते हैं ( तंजहा) वे इस प्रकार हैं-( चोरिकं ) चोरी १, ( परहडं ) परहृत-विना अनुमति से दूसरे से वस्तु लेना २, ( अदत्तं) अदत्त ३, (कूरिकडं ) रिकृत ४, (परलाभो ) परलाभ ५, ( असंजमो) असंयम ६, ( परवणम्मि गेहो ) परवनशृद्धि ७ (लोलिकं ) लोलुपता ८, ( तक्करतणं ) तस्करता ९. ( अवहारो ) अपहार १०, ( हत्थलहुत्तणं) हस्तलाघव ११, (पावकम्नकरणं) पापकर्मकर ग १२, (तेणिक) स्तैन्य१३, (हरणविपणासो) हरणविणाश१४, (आइयणा) आदान१५, ४२ -" तम्स य नामाणि" त्यात
टी --" तास य" 800 मतावामा मावस २१३५ वा मह. ताहानना " गोणाणि " गुल प्रमाणे “नामाणि" नाम " तीसं हति” त्रीस छ. "तं जहा" ते २मा प्रेमालो -(१) “ चोरिक” यारी (२) “परहडं" ५२४त-अनुमति विना मीलन! तु देवी, (3) “ अदत्तं " महत्त, (४) “ कूरि. कडं" रित, (५) “परलाभो” ५२साल, (६) " असंजमो'' असयम, (७) “ परधणम्मि गेही ” ५२वनद्धि-:२धनानी साससा, (८) " लोलिक्क" सोयुपता, (८) “ तकरतणं” १२४२ता, (10) “ अवहारो" ५५७२, (११) ." हत्थलहत्तणं" तसाधव, (१२) " पावकम्मकरण " पा५४४२९], (१३) " तेणिक्क" तैन्य, (१४) “ हरणविप्पणासो" २४विश, ( १५) "आइ. प्र० ३४
For Private And Personal Use Only