SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सुदर्शिनी टीका अ० २ सू० ५ नास्तिकवादिमतनिरूपणम् १८७ रिग्रहपापकर्मकरणमपि परिग्रहेण मूर्च्छया सहितं यत्सपरिग्रहं तदेव पापकर्म करणं = पातककर्मानुष्ठानं तदपि 'नत्थि ' नास्ति । किं च ' नेरइयतिरिक्खमणुय जोणी ' नारकतिर्यङ्मनुष्ययोनिरपि 'नत्थि' नास्ति, अयं भावः - नारकाणां तिरवां मनुष्याणां च योनि रुत्पत्तिरूपा न कर्मजनिता, किन्तु स्वभावादेव, अतो जगतो विचित्रता स्वाभाविकी न कर्मजनिता । उक्तं च- 41 कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्व ताम्रचूडानां स्वभावेन भवन्ति हि ॥ १ ॥ " मृषावादिताचैषामेवं विज्ञेया- एतन्मते स्वभावो जीवश्च एक एव तथा प्राणातिपातादिकं तज्जनितकर्मापि च स्वभाव एव । एवञ्च प्राणातिपातादेः स्वभाव नहीं है। तथा ( सपरिग्गहपाचकम्मकरणंपि नत्थि ) परिग्रह रूप पापकर्म भी कुछ नहीं है । अर्थात् पापकर्म का अनुष्ठान दोषावह नहीं है। ( किं च नेरइयतिरिक्खमणुयजोणी नत्थि ) नरकयोनि, तिर्यखयोनि, एवं मनुष्ययोनि ये कर्मकृत नहीं है किन्तु स्वाभाविकी है । इसलिये जगत की जो यह विचित्रता दृष्टिगत हो रही है वह स्वाभाविक हि है कर्मजनित नहीं है। कहा भी है 66 Acharya Shri Kailassagarsuri Gyanmandir कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां स्वभावेन भवन्ति हि ॥ | १ ||" कंटक की तीक्ष्णता, मयूर की विचित्रका और मुर्गे की विचित्र वर्णता, ये सब स्वभाव से ही हैं ॥ १ ॥ इस प्रकार यह स्वभाववादी का कथन मृषारूप इसलिये है कि इनके मतानुसार स्वभाव और जीव ये कोई भिन्न २ पदार्थ नहीं है किन्तु नथी. तथा सपरिगह पावकम्मकरपि नत्थि " પરિગ્રહરૂપ પાપકમ જેવું पाशु कुछ नथी, भेटलो } पायउनु अनुष्ठान घोषयात्र नथी. " किं च नेरइयतिरिक्त्र मणुयजोणी नत्थि ” नरस्योनि, तिर्यथयोनि मने मनुष्ययोनि, मे ક્રમ કૃત નથી પણ સ્વાભાવિક છે. તેથી જગતમાં આ જે વિચિત્રતા નજરે પુરું છે તે સ્વાભાવિક છે કજનિત નથી. કહ્યું પણ છે— 44 कण्टकस्य च तीक्ष्णत्वं मयूरस्य विचित्रता । 66 वर्णाश्च ताम्रचूडानां स्वभावेन भवन्ति हि ॥ १ ॥ " કાંટાની તીક્ષ્ણતા, મારની વિચિત્રતા, અને કૂકડાની વિચિત્રવણુતા, ને સઘળુ` સ્વભાવથી જ બનેછે. ૧૫ આ પ્રકારનું તે સ્વભાવવાદીઓનું કથન મુષાવાદરૂપ તે કારણે છે કે તેમના મત પ્રમાણે સ્વભાવ અને જીવ એ કાઇ ભિન્ન ભિન્ન પદાથ નથી, પશુ એક For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy