SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनीटीका अ. २ सू. ५ नास्तिकवादिमतदिनिरूपणम् नत्थि किं च न नेग्इयतिरिक्खमणुयजोणी, न देवलोगो वा अस्थि सिद्धिगमणं, अम्मापियरो नस्थि, नवि अस्थि पुरिसकारो, पच्चक्खाणमवि नस्थि, नवि अत्थि कालमच्चू य, अरिहंता चकवट्टी बलदेवा वासुदेवा नस्थि, नेवस्थि केइरिसओ, धम्माधम्मफलं वि न अस्थि किं चि बहुयं वा थोवं वा तम्हा एवं जाणिऊणं जहा सुबहु इंदियाणुकूलेसु सव्वविसएसु वदेह नत्थिकाइ किरिया वा एवं भणंति नथिकवाइणो वामलोगवाई ॥ सू० ॥५॥ टीका-यस्मात् आत्माऽपि नास्ति, शुभाशुभकर्माणि तत्फलान्यपि च न सन्ति । तम्हा' तस्मात् 'दाणवयपोसणं' दानव्रतपोषधानां तत्र दानम्= अभयदानसुपात्रदानादिकम् , 'वय' व्रतानि = स्थूलपाणातिपातविरमणादीनि पोषधः पोपं धर्मस्य पुष्टिं धत्ते-करोतीति पोषधः अष्टमीचतुर्दशीपूर्णिमाऽमावास्यापर्वदिनाऽनुप्ठेय आहारादिपरित्याग पूर्वकोव्रतविशेषः, उक्तं च--- आहार तनुसत्काराऽब्रह्मसावधकर्मणाम् । त्यागः पर्वचतुष्टय्यां तद्विदुः पौषधव्रतम् ॥ फिर भी-तम्हा दाणवयपोसहाणं' इत्यादि। टीकार्थ-आत्मा शुभाशुभकर्म और इनके फल ये सब कुछ भी नहीं हैं ( तम्हा ) इसलिये ( दाणवयपोसहाणं ) दान-अभयदान. सुपात्रदान आदि, व्रत-स्थूलप्राणातिपात विरमण आदि, (पोसह ) पोषध-अष्टमी चतुर्दशी, पूर्णिमा एवं अमावस्या इन पर्व दिनों में आहार आदि को परित्याग पूर्वक अनुष्ठेयव्रत विशेष, कहा भी है पणी-" तम्हा दाणवयपोसहाणं " त्याह. सर्थ - आत्मा शुभाशुभ ४ मने तेमना ३० ते मधुय नथी " तम्हा" तेथी " दाणवयपोसहाणं " हान-ममयहान, सुपानाहान मा, प्रत-प्रतिपात वि२भए माह " पोसह " औषध-भाभ, यौहश, पूनम, समास माह આહાર આદિના પરિત્યાગ પૂર્વકનું એક અનુષ્ઠાને કહ્યું છે કે "आहार, तनुसत्कारा-ऽब्रह्म-सावद्यकर्मणाम् । त्यागः पर्वचतुष्टयां, तद्विदुः पौषधव्रतम् ॥१" प्र० २४ For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy