________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे
विशेषः ' करकय ' क्रकच-परपत्रं ' करवत' इति भाषा मसिद्धं, 'सत्ति' शक्तिः
त्रिशूलं 'हलं ' प्रसिद्धं, ‘गय ' गदा-प्रसिद्धा, ' मुसलं ' प्रसिद्धमेव 'चक्क' चक्र-शस्त्रविशेषो स्थाङ्गकारः ‘कौत ' कुन्तः ‘भाला' इति भाषाप्रसिद्धः, 'तोमर' तोमरः ' गुरजर' इति प्रसिद्धः 'मूल' शुलं सुतीक्ष्णलोहकण्टकमयशस्त्रविशेषः प्रसिद्धः, 'लउल' लकुटः - यष्टिः, 'भिंडिपाल' भिण्डिपाल: । गोफण' इति प्रसिद्धः, ' सव्वल ' शर्वल:-' बरछी' इति प्रसिद्धः, 'पहिस' पटिशः शस्त्रविशेषः, 'चम्मेद्व' चर्मेष्टः चर्मवेष्टितपाषाणमयशस्त्रविशेषः, 'दुहण' द्रुघणः = मुद्गरविशेषः 'मुट्ठिय ' मुष्टिक:- घण' इति प्रसिद्धः, 'असि' लघुखगः, ' खेडग ' खेटकः = शस्त्रप्रहाररोधकशस्त्रविशेषः, 'ढाल ' इति भाषा प्रसिद्धः, 'खड्ग' खना=सुतीक्ष्णदीर्घाकारोऽसिरेव ' चाव' चापः धनुः 'नाराय' नाराचा लोहमयवाणः, 'कणक'कणका आणविशेषः 'कप्पिणि' कल्पनी कर्तरिका 'कैंची ' इति भाषा प्रसिद्धा, 'वासि ' वासी-तक्षणशस्त्रविशेषः 'वसुला' इति भाषा प्रसिद्धा, ' परसु ' परशुः-कुठारः, एषां द्वन्द्वः, ते च ते 'टंक तिक्ख' शक्ति-त्रिशूल, ( हल ) हल ( गय) गदा ( मुसल) मुसल, ( चक्क ) चक्र-रथाङ्ग के आकार शस्त्र विशेष, (कोत ) भाला, ( तोमर) तोमरगुरजर, ( मूल ) अत्यंततीक्ष्ण धारवाले लोहे के कांटो वाला शस्त्रविशेष, (लउल ) लकड़ी-लाठी (भिडिपाल ) गोफण, (सव्वल ) बरछी, (पटिस ) पटिश, इस नाम का शस्त्रविशेष, ( चम्मे8) चर्मवेष्टितपाषाणमयशस्त्रविशेष, ( दुहण ) द्रुघण-एक जाति का मुद्गरविशेष, (मुट्ठिय) मुष्टिक-घण-जिस पर रखकर लोहार लोहे को कूटते हैं, ( असि ) तलवार ( खेटक ) ढाल, (खड्ग ) सुतीक्ष्ण एवं दीर्घ आकार युक्त तलवारबड़ी तलवार, ( चाव ) धनुष, (नाराय) लोहमय बाण, (कणक) एक प्रकार का बाण, ( कप्पिणि ) कतरिका-कैची, ( वासि ) बसूला (परसु) "सत्ति" शति-त्रिशून, "हल" , "गय" 16!, “मुसल" भुसण-सांग्रेड', "चक्क" 23,-२थनां पैडाना भानु शस्त्र, "कांत" मासो, 'तोमर" તેમર-ગુરજર, “ઢ” અત્યંત તીક્ષ્ણ ધારવાળાં લેઢાના કાંટા વાળુ એક શસ "लउल" all-etsी. "भिडिपाल" ५९, “सव्वल " ॥२७, “पहिस" पहिश नामर्नु मे शत्र, चम्मेदृ' यामाथी भठेयु पथ्थरनु मे ५४२नुं शस्त्र, "दुहण" दुध- तनुं भगत, "मुद्रिय" भुष्टि४-५], ना ५२ भूटीन टूडार सोढाने टीय छ, “असि" तववार, "खेटक" ढास, "खड्ग' सत्यात तीक्ष्ण मते दisी तयार-मोटी तसा२, "चाव" धनुष, ' नाराय" सोढार्नु पा, "कणक" मे विशिष्ट प्रा२नु मा "कप्पिणि" तर, “वासि" aiwal
For Private And Personal Use Only