________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुदर्शिनी टीका भ० १ सू० १० खेचरजीवनिरूपणम् 'भिंगोडी' इति प्रसिद्धाः, 'कोणालग' कोणालकाः जलचरपतिविशेषाः, जीवञ्जीवका चातकाः, तित्तिराः= तीतर' इति लोके प्रसिद्धाः, 'वट्टग' वर्तकाः पक्षिविशेषाः 'वटेर' इति भाषायाम् । 'लावग' लावका प्रसिद्धाः, 'कविजलग' कपिालका तन्नामकपक्षिणः 'कवीतग' कपोतकाः= कबूतर' इति मसिद्धाः, 'पारेवग' पारावतका: तुज्जातीया एवं 'चडग' चटकाः 'चिडी' इति प्रसिद्धाः, 'लिंक' ढिङ्काः ढिङ्कपक्षिणः, 'कुक्कुड' कुक्कुटाः असिद्धाः, मेसरा = पक्षिविशेषाः, 'मऊर' मयूरा मसिद्धाः, 'चओरग' चकोरकाः प्रसिद्धा एव 'हयपौडरीय' हूदपुण्डरीका: जलचरपतिविशेषाः, 'करग' करकाः 'चीरल्ल' चीरलाश्च पक्षिविशेषाः 'चील' इति प्रसिद्धाः 'सेण' श्येनाः 'बाज' इति भाषायां 'वायसविहाण' वायसविधानाः काकरक्षिभेदाः, 'सियचास' सितचाषा: श्वेतचापपक्षिणा, 'वगुलि' वल्गुल्यः-'वागल' इति प्रसिद्धाः, 'चम्महिल' चर्मास्थिलाः चर्मचटका इति भाषायां, ' विततपक्वि' विततपक्षिणः 'समुग्गपविख' समुद्गपक्षिणः, एते पक्षी (भिंगारग) भृङ्गारक-भिगोडी (कोणालग) कोणालक-जलचर पक्षिविशेष ( जीवंजीवक ) जीवंजीवक-चातक (तित्तिर) तित्तिर-तीतर ( वग) वर्तक-वटेर ( लावग) लावक-लावा ( कपिजलग) कपिंजलक इस नाम का पक्षी (कवोतग) कपोतक-कबूतर (पारेवग) पारापतक कबूतर के जातिविशेष (चडग) चटक-चिड़िया (ढिंक) टिंकपक्षी (कुक्कुड) कुक्कुट-मुर्गा (मेसर) मेसर (मऊर) मयूर और (चओरग) चकोर ये सब पक्षिविशेष है (हयपोडोरीय) हृदपुंडरीक-जलपक्षिविशेष (करक) करक-पक्षिविशेष (चीरल्ल) चीरल्ल-चील, (सेण) इयेन पाज (वायसविहाण) वायसविधान-कौवा पक्षी के भेद (सियाचास) श्वेतचाष पक्षी (वग्गुलि) वल्गुली-वागल (चम्मद्विल) चर्मास्थिल-चम. गादड (विततपक्खि ) पिततपक्षी (समुग्गपक्खि) समुद्रपक्षी, खहयरनिगडी "कोणालग" स मे तनु य२ पक्षी “जीवंजीवक" .
१-यात "तित्तिर" तित्तिर-तेत२५क्षी "वग" १४-५टे२ "लावग" सा१४-सावा “कपिंजलग" vिH8- नामनु पक्षी "कबोतग" ४पात:
तर "पारेवग" पासवत-पारे भूतनी तनु पक्षी "चडग" २४यदी “ढिंक" ढि& पक्षी “कुक्कुड" ४४४८-४31 "मेसर' भेस२ "मऊर" भयू२ भने “चओरग" २२ मे धां ही adri पक्षीया छे. “हय. पोंडरीय" :- नाभनु य२ पक्षी "करक" ४२४--पक्षिविशेष "चीरल्ल" याव-समी “सेण" श्येन- "वायसविहाण" वायस विधान पानी मे and “सियचास"तया५ पक्षी "वग्गुलि" १६वी-
qn "चम्मदिल" यस्थित-यम॥४३ “विततपक्खि" विततपक्षी "समुगपक्खि" समुद्रपक्षी
प्र०७
For Private And Personal Use Only