SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६८४ ५१८ ५४० २५ ૨૫ ५८५ तस्याभूद् भूरियशशो तस्यां यद्रूपमाभाति तस्यां श्रीधर इत्युच्चैः तानि बध्नन्त्यकुर्वन्तं तिष्ठति संस्कारवशात् तेन निवृत्तप्रसवां तेनासो विद्यमानोऽपि तेनैषां प्रथमं तावत् तेशां कर्तृ परीक्षार्थ त्र्यधिकदशोत्तरनवशत दूरासनप्रदेशादि देहानुवतिनी छाया यासत्त्वविरोधाच्च ध्यानकतानमनसे न च भासामभावस्य न चानर्थकरत्वेन न चार्थेनार्थ एवायं नमः पञ्चत्वशन्याय नमो ज्ञानामृतस्य न्दि नमो जलदनीलाय नहि तत्करणं लोके नहि स्वभावतः शब्दो नास्तीत्यपि न वक्तव्यं नित्य नैमित्तिकैरेव नियम्यत्वनियन्तृत्वे निर्मलज्ञानदेहाय निश्चिते न खलु स्थाणा पदार्थधर्मसंग्रहः परप्रसिद्धसिद्धान्तान् परस्परोपसंश्लेषो पूर्वविज्ञानविषयं प्रकृति पश्यति पुरुषः प्रणम्य हेतुमीश्वरं प्रतियोगिन्यदृष्टेऽपि प्रत्यक्षस्यापि पारायं न्यायकन्दलीसमुद्धृतप्रमाणवचनानाम् अक्षरानुक्रमणी पृष्ठसंख्या पृष्ठसंख्या ७८७ प्रत्यवायोऽस्य तेनैव ४५६ प्रत्येकमनुवर्तन्ते ७७२ ७८८ प्रपद्ये सत्यसंकल्प प्रमाणपञ्चकं यत्र ५५२ ६८६ प्रमाणान्तरसद्भाव: ६२३ ६७६ प्रमाणेत रसामान्य ६२३ फलाय विहितं कर्म ६६२ फलं तत्र व जनयन्ति १२१ बुद्धिपौरुषहीनानां (टिप्पण्याम्) ५११ बुद्धः प्रतिसंवेदी पुरुषः ब्रह्माण्डलोके जीवानां ब्राह्मणत्वानहमानी ६८८ भवेद्विमुक्तिरभ्यासात् ६५९ भागः कोऽन्यो न दृष्टः स्यात् ४९५ भूरिसृष्टिरिति ग्रामो ७८७ भेदश्चाभ्रान्तिविज्ञाने ५४० भ्रान्तस्यान्यविवक्षायां मुक्ताहार इव स्वच्छो ६६ ६६७ मूले तस्य ह्यनुपपन्ने ५७१ २२७ यत्रासाधारणो धर्मः ५८५ ४१६ यदनुमेयेन सम्बद्ध ४७८ ५११ यद्यपि स्मृतिहेतुत्वं ६५७ ७६० यानि काम्यानि कर्माणि ६८४ यावच्चाव्यतिरेकित्वं ४१५ ६०५ यावन्ती यादृशा ये च ६५४ ७७३ युगकोटिसहस्रण ६८७ योगाचारविभूत्या यः ७८६ रसवीर्यविपाकादि ७८७ लक्ष्मीकण्ठग्रहानन्द २२७ ७८६ वचनस्य परार्थत्वाद् ५६४ ६२७ वचनस्य प्रतिज्ञात्वं ५६६ वर्णाः प्रज्ञातसामर्थ्याः ६५४ वस्तु प्रत्यभिधातव्यं ६१६ ५३१ वाक्यमेव तु वाक्यार्थ १४० विकल्पो वस्तुनिर्भासात् ४४६ ७६५ ६७६ For Private And Personal
SR No.020573
Book TitlePrashastapad Bhashyam
Original Sutra AuthorN/A
AuthorShreedhar Bhatt
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1977
Total Pages869
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy