________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AN
मागधी व्याकरणम्
दीर्घह्रस्वौ मिथोटत्तौ ॥४॥ वृत्तौ समासे स्वराणां दीर्घजस्वौ बहुलं जवतः मिथः परस्परं । तत्र हखस्य दीर्घःअंतावेश्अंर्तवेदि।सप्तविंशतिः सत्तावीसा। कचिन्न नवति जुवजणो । क्वचिठिकल्पः । वारीमश् वारीम। जुज्यंतं जुश्रायंतं । जुश्रयंतं । पतिगृहं पश्हरं पश्हरं । वेणुवनं वेलूवणं । वेलुवणं । दीर्घस्यहवः । निरंबसिलखलिश्रवीश्मालस्स । कचिठिकल्पः।जउणश्रडं जमणाश्रडं । नश्सोत्तं नश्सोत्तं गौरिहरं गौ
रीहरं । बहुमुहं बहूमुहं ॥ मूल भाषांतर वृत्ति एटले समासमां स्वरोने दीर्घ अने इस्व परस्पर विकटपे थाय जे. तेमा इस्वनो दीर्घ थाय ते श्राप्रमाणे-अंतर्वेदि तेनुं अंतावे थाय. सप्तविंशतिः तेनुं सत्तावीसा. कोश्चेकाणे यतुं पण नथी, जेमके जुवइआणो कोई ठेकाणे विकल्प पाय, जेमके वारिमइ अने वारिमइ । भुज्यंतं, भुआयंतं भुअयंतं । पतिगृहं, तेनुं पईहरं पइहरं । वेणुवनं तेनुं वेलूवणं अने वेलुवणं. दीर्घनो ह्रस्व आय, जेमके 'नियंबसिलखलिश्रवीश्मालस्य' ए पदमां नितंबसिल नुं ह्रस्व निअंबसिल एम अयु. को ठेकाणे विकटपे थाय; जेमके जउणअडं अने जउणाअडं, एवा बे रूप थाय. नइसोत्तं अने नइसोत्तं एवा बे रूप थाय. गौरिहरं अने गौरीहरं एवा बे रूप श्राय वहुमुहं अने वहूमुहं एवा बे रूप थाय.
॥ढुंढिका॥ दीर्घश्च ह्रस्वश्च दीर्घहस्वौ। मिथस्वृत्ति । अंतर्वेदिः अंत्यवंजनस्यलुक् अनेन ह्रखस्य दीर्घः तस्य ता कगचजदतदपयवां प्रायोबुक् दलोपः अक्लीबे सौ दीर्घः द अंत्यव्यंजनस्य सबुक् अंतावेश समस्थलीत्यर्थः । सप्तन् विंशति सप्त च ते विंशतिश्च से अंत्यव्यंजनस्य नबुक्कगटडतदयशषसां क पामूलुक्पलोपःश्रनादौ शेषादेशयोर्डित्वं त्त अनेन हवस्य दीर्घः ततो विंशत्यादेबुक् अनुस्वारलोपः इर्जिव्हासिंहत्रिंशशितोत्या इतित्यासहविस्थाने वीः शषोःसः शस्यसः शेषं संस्कृतवसिझमित्युत्वादित्याम् अंत्यव्यंजनस्य सूलुकू सत्तावीसा । युवतिजनः श्चितयुवा
For Private and Personal Use Only