________________
Shri Mahavir Jain Aradhana Kendra
८४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्.
द्वितीये अलानं स्त्रीलिंगेऽपि अलाबुशब्दः तत्र दर्शयति सर्वत्रेति वलुक् छानेन वा लुक् १२ अक्की वे दीर्घः उ ऊ अंत्यव्यंज० सलुक् लाऊ अलाऊ इति सिद्धं । अरण्यं श्रधोमनयां यलुक् छा. नादौ द्वित्वं श्रनेन वा अलुक् ११ क्लीबे सम् मोनु० रं अर इति जातं । श्ररण्ये जवः श्रारण्यः रूपोत्तरपदीर० प्र० प्रद्धस्वरे० अधोमनयां यलुक् श्रनादौ द्वित्वं धारण कुंजरोच्च वेतो६६
टीका भाषांतर. अलाबु ने अरण्य शब्दना आदि अकारनो विकल्पे लुक् थाय. सं. अलाबु तेने सर्वत्रवलुक् चालता सूत्रे विकल्पे अनो लुक् क्लीबे सम् ए सूत्रोथी लाउं थाय ने बीजे पछे अलाउं थाय. जो अलावु स्त्रीलिंगे लई तो ते अलाबू शब्दने सर्वत्र वलुक् चालता सूत्रे विकल्पे अ नो लुक् अक्लीये दीर्घः ए सूत्रोथी उ ऊ थाय. पनी अंत्यव्यं ० सूत्र लागी लाऊ अलाऊ एवां रूप सिद्ध थाय बे.सं. अरण्य शब्दने अधोमनयां अनादौद्वित्वं या सूत्रे विकल्पे अ नोलुकू क्लीबे सम् मोनु० ए सूत्रोथी रण्णं अरण्णं एवां रूप सिद्ध थायडे. अरण्य (जंगल) ने विषे जे आय ते आरण्य कहेवाय. त्यां य् प्रत्यय ने श्रादिस्वरनी वृद्धि थाय पी अधोमनयां यलुक् अनादौद्वित्वं ए सूत्रो थी आरण्ण रूप सिद्ध थाय. एटले आरण्णकुंजरोव्व वेलंतो ए पद सिद्ध श्रयुं ६६
वाव्ययोत्खातादावदातः ॥ ६७ ॥
अव्ययेषु उत्खातादिषु च शब्देषु श्रादेराकारस्य यद् वा जवति श्रव्यय जह जहा । तह तहा | अहव अहवा । व वा । ह हा । इत्यादि ॥ उत्खातादि । उक्खयं उक्खायं । चमरो चामरो । कलर्ड काल । वविडं वगविर्ज । परिहवि परिहावि । संगविर्ज संताविर्ज । पययं पाययं । तलवेएटं तालवेएटं । तलवोएटं तालवोएटं । दलि हालिने । नराठे नाराठे । वलया वलाया । कुमरो कुमारो | खरं खाइरं ॥ उत्खात । चामर कालक | स्थापित । प्राकृत । तालवृंत | हालिक । नाराच । बलाका । कुमार | खादिर | इत्यादि ॥ केचिद् ब्राह्मणपूर्वाह्नयोरपीच्छंति । बह्मणो । बाह्मणो । yars gatest || दवग्गी । दावग्गी । चढू चाहू । इति शब्दभेदात् सिद्धम् ॥ ६७ ॥
For Private and Personal Use Only