________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः। कितवस्य जावः कर्म वा कैतवं युवादेऽण वृद्धिः। अत् एत इति प्राप्तेऽपि केषांचिन्मते दिति प्राकृतेऽपि दृश्यते श्रतो न जवति ऐकारस्य एकारः कगचजेति तबुक ११ क्लीबे सू म् मोनु० कैश्रवं उक्तं च " कैथवरहितं पिम्मं नबिच्चिय मामि माणुसे लोए । श्रह पिम्मं कोविरहो कोविजीए” अस्यार्थः । हे मामि सखि कैतवरहितं दंजरहितं प्रेम मानुषे लोके नास्त्येव अथ यदि एवं विधं प्रेम वर्त्तते तदा को विरहः अथ विरहस्तदा को जीवति थपितु न कोपीत्यर्थः उक्तं च हैमानेकार्थेऽपि " कैतवं द्यूतदंनयोः" अर्थः सुकरः । सौंदर्य ११ कगचजतदपयवांप्रायोबुकादलोपः स्यानवति अचौर्यसमेषुयात् इति यात् प्राक् लोकात् कगचजेति दलोपः क्लीबे स्वरान्मसेः सिस्थानेम् मोनुस्वारः सौश्ररिअंकौरवाः १३ यत्र श्रौत उत्पातेऽपि औकारः स्थितः जसूशसूङसित्तोदो छामि दीर्घ वस्य व जसशसो क् जस्लोपः कौरवा अत्र खररहितं व्यंजनं स्यादित्यादि विनतीनां द्विवचनं चतुर्थीबहुवचनं न जवति ।
मूल भाषांतर. जेना चरणमां करेलो नमस्कार श्रेष्ठ सुखने आपनारो एवा श्रीविश्वविन्नु सर्वज्ञ नगवंत मारा अज्ञान अंधकारनो हमेशां परान्नव करो १ सिद्ध हैम व्याकरणना आठमा अध्यायमा जे प्राकृत नाषानुं लक्षण कहेलुं बे, तेनी उपर व्युत्पत्ति लनणा एवा ढुंढिका नामे टीका करुं बु. जेम संस्कृत नापाना लक्षाणमां धातु प्रत्यय विगेरेथी सिद्ध एवी प्रकृति एटले मूलरुप कर्या पनी ते उपर विनक्ति विगेरेनुं विधान करवामां श्रावे, तेम अहिं प्राकृत नापाना खदाणमां पण प्रायेकरी प्राकृत लक्षणश्री सिद्ध एवा मूलरुपने सिद्ध करी ते पनी विनक्ति विगेरेनुं विधान करवू, तेम कर्याशिवाय प्राकृत रूपनी सिद्धि यती नथी; कारण के जो तेम न करेतो क्रमनंग अवानो प्रसंग आवे बे. अथ प्राकृतं अहिं प्रथम प्राकृत शब्दनो व्युत्पत्ति अर्थ करे . प्रकृति जे संस्कृत तेमां अयुं ते प्राकृत त्यां 'तत्र भवेऽण् ' ए सूत्रथी अणू प्रत्यय लगाडी वृद्धि श्रयेली . अथवा प्रकृतेः आगतं एटले प्रकृति जे संस्कृत तेथकीआव्युं ते प्राकृत त्यां तत आगतं ए सूत्रथी अणू प्रत्यय आवी वृद्धि श्रयेली . ते प्राकृत देश्य एटले देशीनापानुं ग्रहण करवू नहिं. देशने विष थयुं ते देश्य कहेवाय. अहिं दिशदिगादि ए सूत्रथी ष्य प्रत्यय आवे . देश्य प्राकृत अनेक प्रकारनुं बे,जेमके " झल्लरिपउरे" या गाथानो अर्थ एवो ने के " जेमा घणां मेंढा रहेला एवा गाममां ज्यारे वाघनो शब्द संजलाय त्यारे अग्निने
For Private and Personal Use Only