________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः पादः ।
sa सूचना-डुःख -संभाषणापराध-विस्मयानं दादरजय-खेद-विषा
दपश्चात्तापे ॥ २०४ ॥
yu
व इति सूचनादिषु प्रयोक्तव्यम् ॥ सूचनायाम् अवो दुक्करयारय ॥ दुःखे । दति हिययं ॥ संभाषणे । श्रवो किमियं किमि ॥ - पराध विस्मययोः । वो दरंति श्रियं तद विनवेसा हवन्ति जुवई । किंपि रस्संमुणन्ति धुत्ता जपन्न हिश्रा ॥ श्रनंदादर जयेषु । at सुहामि वो ऊम्द सफलं जी | वो श्रमितुमे नवरं जइ सा न जूरि दिइ || खेदे । श्रवो न जामि बेत्तं ॥ विषादे । नासेन्ति दिहिं पुलयं वनेन्ति देन्ति रणरणयं । एहिं तस्से गु या तेचि वो कहए एवं || पश्चात्तापे | वो तह तेल कया अह यं जह कस्स सामि ॥
For Private and Personal Use Only
मूल भाषांतर. अव्वो ए अव्यय सूचनामां, दुःखमां, संभाषणमां अपराध तथा विस्मयमांनंद, चादर तथा जयमां, खेदमां, विषादमां ने पश्चात्तापमां प्रवर्त्ते सूचनानुं उदाहरण- सं. अब्वो दुष्करकारक तेनुं अव्वो दुक्कर यारय एवं थाय. तेनो प्रमाणे हे दुष्करकारक, तमने सूचना बे. दुःखनुं उदाहरण-सं. अब्बो दुर्लति हृदयम् तेनुं वो दलंति हिययं एवं थाय. तेनो अर्थ प्रमाणे दुःख हृदयने दली नाखे बे. संभाषणनुं उदा० सं. अव्वो किमिदं किमिदं तेनुं अब्बो किमिणं किमिणं एवं थाय. अपराध अने विस्मयना उदाहरण उपर गाथा सं. अब्वो हरंति हृदयं तेनुं अब्वो हरंति हिअयं एवं थाय. सं. तदपि न द्वेष्या भवंति युवती - नाम् तेनुं तहविन वेसा हवंति जुवईणं एवं थाय. सं. अव्वो किमपि रहस्यं जानंति धूर्त्ता जनेभ्यः अधिकाः तेनुं अब्वो किंपि रहस्सं मुणन्ति धुत्ता जण भहिआ एवं थाय. आनंद, आदर ने जयनां उदाहरणो सं. अच्वो सुप्र भातमिदं तेनुं अव्वो सुपहायमिणं एवं थाय. सं. अव्वो अद्यास्माकं सफलं जीवितं तेनुं अब्वो अज्जम सप्फलंजीअं एवं थाय. सं. अव्वो त्वयि आगमे नवरं यदि सान विनिष्यति तेनुं अच्वो अइअम्मि तुमे नवइ जइ सा न जूरिहि एवं थाय. खेदनुं उदाहरण सं. अव्वो न यामि क्षेत्रं तेनुं अच्वो न जामि छेत्तं एवं थाय. विषादना उदाहरण विषे गाथा. सं. अव्वो नाशयंति धृतिम् तेनुं roat नासेन्ति दिहिं एवं थाय. सं. पुलकं वर्धयंति ददति रणरणकं तेनुं पुलयं वन्ति ददंति रणरणकं एवं थाय. सं. इदानीम् तस्यैवगुणाः तच्चैव अव्वो एस्कजं जाणंतु तेनुं एहि तस्सेअ गुणाः तेचिअ अब्बो कहणुं एअं एवं थाय.
५८