SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५४ मागधी व्याकरणम्. मूल भाषांतर. रे छाने अरे ए वे अव्ययो संभाषण ने रतिकलह अर्थमा अनुक्रमे प्रवर्त्ते बे. संभाषण अर्थमां रे नुं उदाहरण - सं. रे हृदय अल्पसरिता - तेनुं रे हिअयमडह- सरिआ एवं थाय. तेनो अर्थ एवो बे के, अरे हृदय, तुं अल्पजलवाली नदीए वहन करेला काष्ठनी जेम जम्या करे बे-रतिकलहना अर्थमां अरेनुं उदाहरण सं. अरे मया समं मा कुरु उपहासं अरे तुं मारी साथे उपहास न कर्य. ॥ २०१ ॥ ॥ ढुंढिका ॥ रे अरे ११ अव्यय संभाषणं च रतिकलश्व संभाषणरतिकलं तस्मिन् ११ रेहिय एवाक्यउपर गाथा बे रेहिश्रय ममसरिया जलजरबुज्जन्त सुक्कदारुव । ठाणे ठाणे विलग्गमाणस्स केणावि महि सि १ अस्य व्याख्या -रे हृदय अल्पसरित् जलन रोह्यमान शुष्कदारुवत् स्थाने स्थाने लगमानंः केनापि दह्यते इत्यर्थः । यथा शुष्कं काष्ठं श्र पनदीप्रवाहे वहति क्वचित् लग्नस्थाने लगति केनापि गृहित्वा इंधनं क्रियते तथा हे हृदय त्वमपि संसारप्रवाहे वहमाने स्थाने स्थाने प्रसंगं कुर्वाणं केनापि दह्यसे भृशं परितापं प्रापयिष्य से श्रतः स्थाने स्थाने प्रसंगं माकुरु इतिजावार्थः रे ११ श्रव्यय० श्रमंत्रणे ११ मोदाथोवो इत्यनेन श्रामंत्रणे सेर्डी श्रादेशो विकल्पेन जवति इत्कृपादौ हि व्यं लुक हिय । श्रपसरित् स्त्रियामादविद्युतः त श्र गोणादयः अल्पस्य मडद इति ११ त्र्त्यव्यं सलुक् ममहसरिश्रा । श्रस्मदमिममें - स्मद् स्थाने टेनसह मए सम २१ अमोऽस्यालुक् मोनु समं मा ११ श्रव्यय धातोर्हि प्रत्ययः हिडुसु० हिस्थाने षु सु वर्णस्यार कृ कर्व्यंजनात् वर्त्तमानायां वमा यतःस्थाने लोकात् करेसु । उपहास पोवः बेस मोनु० जवद्दासं ॥ १०१ ॥ टीका भाषांतर. रे अरे एबे अव्ययो संभाषण ने रतिकलहमां प्रवर्त्ते रे हिअथ ए वाक्य उपर गाथा बे. तेनी व्याख्या एवी बे के, हे हृदय, तुं अल्प नदीना जलना जारी वहन तां वा शुष्क काष्ठनी जेम ठेकाणे ठेकाणे संलग्न थई बे वटे दहन थाय बे. जेम शुष्क काष्ट प नदीना प्रवाहमां कोई स्थाने लागी जायबे एटले कोई तेने लई इंधणुं करेबे, तेम हे हृदय, तुं पण या संसारना प्रवाहमां वहन थई ठेकाणे ठेकाणे प्रसंग करेबे ने कोईनाथ दहनपण थायले एटले कोई तने परिताप पमाडे बे. तेथी तुं स्थाने स्थाने प्रसंग न कर्य. एवो जावार्थ बे. रे ए आमंत्रण अर्थमां अव्यय. सं. हृदय तेने For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy