________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
४४७ सदृशाक्षराणामपि दृशः विप टक् सक् रि इस्वः संयोगे शाश शषोः सः दः खः कचितु बजौ खः अनादौ हित्वं द्वितीयतुर्य पूर्व ख क पो वः पदादपेर्वा अपेः अबुक् टा श्रामोर्णः श्रामस्थाने नोणः सरिसक्खराणवि । पण वह माणस्स हला- हे सखि पूयमानं प्रणमणम् प्रहाने णम् पीठे धात्वादेो नः नमपत बहुषु तु हमो तस्याह प्रपूर्वः रुदनमोर्वः मव् व्यंजनात् लोकात् सर्वत्र प्रस्य रबुक् नोणः पण । वहमान-१ क्वचिद् द्वितीयार्थे ङस् ङसः स्स नोणःमाणस्स । सखी अनेन सखीस्थाने हला ११ अव्यय० तपरि गाथा यथाअशेको विसहावो वम्महसि हिणो हले हयासस्स। विजा नीरसाणं हिथए सरमाण पङालए ॥१॥ हेसखि- मन्मथ एव शिखी वन्दिः तस्य मन्मथ शिखिनः हताशस्य निंद्यस्य अन्यखनावत्वमेव प्रकटयति। नीरसानां हृदये विध्याति सरसानां हृदये प्रज्वलति। अन्यस्तु वन्दिः नीरसस्थाने निर्जलप्रदेशे प्रज्वलति । सरसस्थाने सलिलप्रदेशे विध्याति कंदर्याग्निः ततो विपरीत इति गाथार्थः १ सखि इत्यस्य स्थाने अनेन हले इत्यादेशः । हताशस्य कगचजेति तलुक् अवर्णो श्र य शषोः सः उसस्स स्य स्स हयासस्स । पदे । सहि एरिसि चिथ गई। मारुव्वउत्सवतंसवलिय मुदचंदं । एयणव्वालवालुंकिंतं तु कुमिला ण पेमाण ॥ १ ॥ अस्यार्थः- हेसखि, एतेषां प्रेम्णः गतिरीहश्येव । अस्तवलित सुचंडं यथा स्यात्तथा नवती मा रोदितु कथंनूतां प्रेम्णा बालविलुकितं कुटिलानां बालवालकि चिर्नटितं तु वक्राणां कोर्थः सखी सखी वक्ति- हेसखि मुखचंझंवक्रीकृत्य रोदनं कुतः क्रियते प्रेम्णांगति स्तु दृशी वर्त्तते इति नावार्थः । ईदृशी एव-एत्पीयूषापीड बिनीतकाक्रीड कीदृशे ई एदृशः किपटक सट्टरि शषोः सः शीसीणश्वे अवि अब्धि अवधारणे एव स्थाने चश्र सेवादौ द्वित्वं चचि हवः सं. योगे सी सि एरिसिवि- श्रागति ११ कगचजेति तबुक् अंत्यव्यंजन स्बुक अक्लीबे दीर्घः गई. ॥१५॥
टीका भाषांतर. मामि हला अने हले ए श्रव्ययो संबोधन अर्थमां विकटपे प्रवर्ते. मामि सरिसक्ख० ए गाथानो अर्थ श्राप्रमाणे बे-हे सखी, सरखा अक्षरवालां
For Private and Personal Use Only