________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
मागधी व्याकरणम् . आवे पनी डेम्मिडे डित्यं कगचज ए सूत्रोथी सिविणए रूप थाय. सं. भणिता तेने कगचज ए सूत्रोथी भणिआ रूप थाय. ॥ १७६ ॥
णवर केवले ॥१७॥ केवलार्थे णवर इति प्रयोक्तव्यम् ॥ णवर पिया चिथ णिवमन्ति ॥
मूल भाषांतर. णवर ए अव्यय केवल अव्ययना अर्थमा प्रवर्ते. णवर ए श्रव्यय. सं. प्रियाः तेनुं पिआइं थाय. चिअए अव्यय . सं. भवंति तेनुं णिव्वडन्ति थाय. नावार्थ एवो बे के, ते निश्चे प्रियज थाय. १७
॥ ढुंढिका ॥ णवर- श्रव्यय केवल ७१ प्रिय- सर्वत्ररबुक् कगचजेति यलुक् जस् शस् इंश्णयः स प्राग् दीर्घः जस दीर्घश्च श्रश्रा पिथा। विथ ११ अव्यय नू- अंति पृथगस्यष्टति बडः नूस्थाने पिवड इति बहुष्वाद्यस्यतिने रे अन्तिस्थाने न्ति शिवमन्ति ॥ १७ ॥ टीका भाषांतर. णवर ए अव्यय केवल अर्थमा प्रवर्ते. सं. प्रिय तेने सर्वत्र कगचज जसशस् इंइणय: जसई दीर्घश्च ए सूत्रोथी पिआई रूप थाय. विअ ए श्रव्यय सं. भूधातुने अंति प्रत्यय आवे पनी पृथगस्यणि व्विडःए सूत्रे सुने स्थाने णिव्वड एवो आ देश पाय. पनी बहुष्वाद्यस्य० ए मूत्रथी णिव्वडन्ति ए रूप थाय
आनंतर्ये वरि ॥१७॥ श्रानंतर्ये णवरीति प्रयोक्तव्यम् ॥ णवरि श्र से रहु-वश्णा ॥ केचित्तु केवलानन्तर्यार्थयोर्णवरणवरि इत्येकमेव सूत्रं कुर्वते तन्मते उनावप्युन्जयार्थों ॥ १७ ॥
मूल भाषांतर. णवरि ए अव्यय अनंतर अर्थमा प्रवर्ते. णवरि ए अव्यय . सं. तद्ने स्थाने से थाय. सं. रघुपतिना तेनुं रहुवइणा रूप थाय. अहिं केटलाएक "केवलानन्तर्यार्थयोर्णवरणवरि” एवं एकज सूत्र करे . तेऊना मतप्रमाणे तो ते बंने अव्यय बनेना अर्थमा प्रवर्ते. १५७
॥ ढुंढिका ॥ श्रानंतर्य ७१ णवरि ११ श्रव्यय तद् वदग्दोड सामन्यांसेसिम्मे ङस्सहित तद्रस्थाने से । रघुपति ३१ खघथधा घु हु पोवः कगचजेति तदुक् टाणशस्येत् टा णा रहुवश्णा ॥ १७ ॥
For Private and Personal Use Only