SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१६ मागधी व्याकरणम्. प्रण विंशत्यादेच्क् म्बुक् कगचजेति कप्रत्ययघ्यमपि नवति यथा बहुक श्रने न कप्र कगचजेति योर्कयोश्च बुक् अवर्णो अय११ बाहुलकात् वा स्वरे मश्च क्लीबे सम् मोनु बहुअयं सूत्रे ककारस्यैवोच्चारणं कथं पैशाचिकनाषार्थं यथा वदन तदोस्तः दोस्यत् अनेन कप्र०७१ डेम्मि डे वत्तनके वतनकं तथैव समर्पि इति निष्पायकप्र० क्रसूनत्कास्थाने तूणः एच्चत्कानुम नविष्यत्सुर्पिर्प सर्वत्र रबुक् अनादौ हित्वं समप्ये तून निर्जिताशोकपल्लव सर्वत्र लुक् अनादौ हित्वं कगचजेति त् बुक् अनेन मिल्ख श्व मित्यं वस्य श्रबुक् लोकात् टा ३१ टाश्रामोर्णः टास्थाने ण टाणशस्येत् ब वे निजिथासो अपक्ष विवेण पुराथवा पु रस् अनेन मिल्द श्व इति मित्यं लोकात् ११ अतःसे?ः पुरिलो ममपितृ मेमश्मवहंनन्नं मन्नं श्रम्ह श्रम्हं जसामस्थाहेमह अनेन मुल्ल जल्द इति क प्रण डित्यं तृमध्यात् कलुक् लोकात् ११ कगचजेति तकयोछक् ११ श्रतः सेझैः मह पिउबई मुख खघयधनां ख द अनेन मुख उस इति मित्यं ११ क्लीवे सम् मोनुण्मुहुल्लं हस्तावेव हस्ता स्तस्यथोऽस. मस्त अनादौ हित्वं द्वितीय श्रनेन जब लोकात् द्विवचनस्य बहुवचनं१३ जस् शस् ङसि दीर्घः जस् शसोर्बुक् हत्थुल्ला चंछ देरोनवा रखुक् ११ श्रतः सेझैः चंदो । गगनं कगचजेति ग्लुक् नोणः क्लीवे सम् मोनु गयण श्ह ११ अव्यय श्ह आश्लेष्टुं कगटडेति शबुक् ष्टस्यानुष्ट्रे ष्टस्य वः अनादौ हित्वं द्वितीय श्रासेठं बहु ११ श्रव्ययस्य बहु बहुक कगचजेति कबुक् बहुअं । मुख- खघथ ख ह ११ क्लीबे सम् मोनु मुहं स्तस्यथोऽसम स्त थ अनादौ द्वित्वं द्वितीये १५ द्विवचनस्य बहुवचनं१३जस्शस्ङसि दीर्घः जस्शसोर्बुक् हत्था कुत्सिताल्पाशाते प्रति अनेन कप्रत्ययः समेति समेतिस कुत्सितादिविषये संस्कृतवदेव सिझः ततः कुत्सिताद्यर्थमन्यनपूर्वं नोक्तं यादादेकः इति सूत्रेण यः क प्रा सयावादिगणान्नवति इति इतिकारणात् खार्थे क श्चवा इति सूत्रकृतः॥१६॥ टीका भाषांतर. स्वार्थमां क प्रत्यय आवे चकारनुं ग्रहण ने तेथी डिल्ल अने डुल एवा प्रत्ययो विकटपे थाय. सं. कुंकुमपिंजर तेने चालता सूत्रे क प्रत्यय थाय. पनी कगचज० For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy