________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्. मादविद्युतः सूत्रधी त् नो आ पाय, पनी आ सूत्रथी बीजा वर्णनो अनुस्वार घर अंत्यव्यंगसू नो लुक् थ पडंसुआ रूप सिद्ध थाय. संस्कृत उपरितन शब्दने वोपरी श्रने चालता सूत्रथी त्रीजावर्णनो अनुस्वार श्राय, क ग च ज०, अवर्णो, क्लीबेसम् अने मोनुस्वार सूत्रोथी अणितयं रूप सिद्ध थाय. बीजो प्रकार श्राप्रमाणे जे. संस्कृत अतिमुक्त शब्दने क ग च ज, अवर्णो, इत्यादि सूत्रो लागे अने श्रनो या श्राय पनी क ग ट ड, क्लीवेसम्, मोनु० सूत्रो लागी इमुउतयं रूप सिद्ध श्राय, कोश - काणे बंदपूरण करवामां पण अनुस्वार थाय जे. जेम के- देवनागसुवणं अहिं आ सूत्रथी अनुस्वार थयो. सर्वत्र रलुक, अनादौ द्वित्वं सूत्रोथी ए रूप सिद्ध प्राय बे. को ठेकाणे अनुस्वार थतो पण नथी. जेम के गिट्टी, मजारो, मणसिला अहीं अनुस्वारशिवाय बाकी सर्व पूर्वप्रमाणे सिद्ध थाय . ॥२६॥
___ क्त्वा स्यादेर्णस्वोर्वा ॥२७॥ क्त्वायाः स्यादीनां च यौ णसू तयोरनुखारोंऽतो वा जवति॥क्त्वा ॥ काऊणं । काऊण ॥ काउथाणं । काउाण ॥ स्यादि ॥ वछेणं ॥ वछेण ॥वछेसुं॥वछेसु ॥णखोरितिकिं ॥ करिश्र । श्रग्गियो ॥२७॥ मूल भाषांतर. संस्कृत क्त्वा प्रत्यय अने स्यादि विनक्तिना जे ण अने सु प्रत्यय तेमने अनुस्वारनो अंत आदेश विकटपे थाय बे. क्त्वा प्रत्ययनुं उदाहरण जेम के क्त्वा तेने विकटपे अनुस्वार अंतादेश थवाथी काऊणं अने काउण एवा रूप थाय. तेमज काउआणं तथा काउआण एवा रूप थाय. स्यादि विनक्तिनुं उदाहरण जेम के-तृतीयानुं एकवचन वृक्षेण तेनुं वच्छेणं अने वच्छेण एवा रूप थाय. सप्तमीना सु प्रत्ययमां संस्कृत वृक्षेषु तेनुं वच्छेसुं अने वच्छेसु एवां रूप थाय. मूलमा णखोः ए पद ग्रहण कर्यु बे, तेथी कृ धातुथी बनेला करि शब्दनुं करिअ, अग्नि शब्दनुं प्रथमानुं वचन अग्नयः तेनुं अग्गिओ पाय . ॥ २७॥
॥ढुंढिका ॥ क्त्वास्यादि ६१ णसू ६५ वा ११ कृसु कृरणं पूर्व प्राक्वा क्ता प्रण क्वस्तु मत्तूण थाणाः त्कास्थाने त् ण् कृगो नूतनविष्यत्योश्च कृ का कगचजेति तबुक्शनेन वाणस्य अनु० काऊणं काऊण काऊया णं काउधाण वृद ३१ शतोऽत् वृ वा बोऽक्ष्यादौ दस्य बः अनादौ हित्वं द्वितीयस्य पूर्वस्य चः ण टाणशस्येत् अनेन वाणस्यानुसारः वडेणं वछेण वृक्ष तोऽत् वृ व बोदादौ दस्य बः अनादौहित्वं द्वितीये तु पूर्वस्य च जिस ज्यस् सुपि एति एत्वं
For Private and Personal Use Only