________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
मागधी व्याकरणम्. बेसौ दीर्घः अंत्य सबुक् बुन अधोमन नलुक् अनेनानुस्वारः ११ क्लीबे सम् मोनु बुंध कर्कोट थनेनानुस्वारः सर्वत्र रबुक टोडः ११ अतः से? कंकोडो कुद्मल प्रमोथस्यपः अनेनानुखारः ११ क्लीबे सम् मोनु बुंध कर्कोट अनेनानुस्वारःसर्वत्र रलुक् टोडः ११ अतः सेडों कंकोडो कुद्मल प्रमोथस्यपः अनेनानुस्वारः ११ क्लीबे सम् मोनु० कुंपलं दर्शन ११ सर्वत्र रबुक् शषोः सः ऽस्य कार्यं नोणः क्लीवे स्म् मोनु दंशणं वृश्चिक ११ कृपादौ वृवि ह्रखात्थ्यश्चेति खस्य ः अस्य कार्य कगचजेति कबुक् श्रतः से? विंबुर्ज गृष्टि इत्कृपादौ गृ गि अनेनानुस्वार ष्टस्यानुष्टे ष्टस्य : ११ शक्तीबे० अंत्यव्यंग सबुक् गिंठी मार्जारः ह्रखसंगमा म अने नानु० सर्वत्र रखुक् ११ अतःसेडों मंजारो वयस्य अनेन द्विती. यस्यानुखारः अधोमनयां ययुक् ११ श्रतः से? वयंसो मनस्विन् अनेन द्वितीयस्यानु सर्वत्र वबुक् अंत्यव्यंजन बुक् श्रीबेग दीर्घः अंत्यव्यंग सबुक् नोणः मणंसी मन खिनी थनेन द्वितीयस्यानुस्यारः सर्वत्र वबुक् नोणः अंत्य सबुक् मणंसिणी मनस्शिला अंत्यव्यं० सलुक् अनेनहितीयस्यानु० शषोःसः नोणः ११ अंत्यव्यं० सलुक् मणं शिला प्रतिश्रुत् ११ सर्वत्र रलुक् पथिपृथिवीप्रति ति त प्रत्यादौडः तस्य डः स्त्रियामाद विद्युतः त था अनेन द्वितीयस्यानुस अंत्यव्यंग सबुक् पडसुश्रा उपरि ११ वोपरौ अनेन तृतीयस्यानुखारः कगच जेति तबुक् अवर्णो ११ क्लीबे सम् मोनु अणिजंतयं द्वितीयोपिप्रकारो यथा अतिमुक्त कगचजेति तयोर्बुक् श्रवर्णो ११ अयः कगटडेति नाणुक क्लीबे सम् मोनु मुटतयं क्वचिछंदः पूरणेप्यनु देवनागसुवन्न अनेन अनुम् य सर्वत्र रबुक् अनादौ पित्वं देवं नाग सुवम क्वचिदनुवारो न जवति गिट्ठी मजारो मणशिला थत्रानुसारं मुत्त्वाशेषं पूर्ववत्. ॥ २६ ॥ टीका भाषांतर वक्रादि ७१ अंत ११ संस्कृत वक्र अने व्यस्त्रने सर्वत्र रलुक अने अधोमनयांयलुक् सूत्रो लागी आ सूत्रधी अनुस्वार थयो. पी क्लीबे सम् अने मोनु लागी वंकं तथा तंसं रूप सिद्ध थाय संस्कृत अश्रु तथा श्मश्रु नाप्राकृत अंसू
For Private and Personal Use Only