________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४०
मागधी व्याकरणम. मूल भाषांतर. स्याद भव्य चैत्य अने चौर्य शब्दना जेवा शब्दोना जोमादरने यनी पूर्वे इ थाय. सं. स्यात् तेर्नु सिआ थाय. सं. स्याद्वाद तेनुं सिआ-वाओ थाय. सं भव्य तेनुं भविओ श्राय. सं. चैत्य तेनु चेइअं थाय. चौर्य शब्दना जेवां बीजा शब्दोनां उदाहरण-सं. चौर्य तेनुं चोरिअं वाय. सं. स्थैर्य तेनुं थेरिअं श्राय.सं. भार्या तेनुं भारिआ रूप प्राय. सं. गांभीर्य तेनुं गंभीरिअं रूप आय. सं. गर्छ तेनुं गहीरिअं रूप थाय. सं. आचार्य तेनुं आयरिओ रूप थाय. सं. सौंदर्य तेनुं सुंदरिअं रूप थाय. सं. शौर्य तेनुं सोरिअं थाय. सं. वीर्य तेनुं वीरिअं रूप थाय. सं. वर्य तेनुं वरिअं रूप पाय. सं. सूर्य तेनुं सरिओ श्राय. सं. धैर्य तेनुं धीरिअं थाय. सं. ब्रह्मचर्य तेनुं बम्हचरिअं थाय.॥१७॥
॥दढिका ॥ स्याञ्च जव्यश्च चैत्यं च चौर्यसमं च स्यान्नव्यचैत्यचौर्यसमाः तेषु ७३ य ५१ स्थान से सि श्रावाया पूर्वः कगचजेति यबुक् अंत्यव्यं त्बुक् सिधा स्याहाद-सिया पूर्ववत् वाद इत्यत्र कगचजेति दलुक् ११ अतःसे?ः सियावा । जव्य व् य इति विश्लेषे वपूर्व लोकात् वि कगचजेति यलुक् ११ अतःसे?ः नविन चैत्य ऐतएत् चै चे त् य इति विश्लेषे तपूर्व ३ लोकात् ति कगचजेति तययोविश्लेषे तबुक् ११ क्लीबेस्म् मोनु चेश्यं । चौर्य र य इति विश्लेषे अनेन यपूर्वः लोकात् शरि औउत् चौ चो कगचजेति यदुक् ११ क्वीबे स्म् मोनु० चोरिशं। स्थैर्य ऐतएत् स्थै स्थे कगटमेति सबुक् र य इति विश्लेषे श्रनेन च यपूर्व कगचजेति यबुक् ११ क्लीबे सम् मोनु थेरियं । नार्या र या इति विश्लेषे अनेन यपूर्व श लोकात् रि अंत्यव्यंग स्लुक् नारिया। गांजीर्य ह्रस्वःसंयोगे गा ग र य इति विश्लेषे अनेन यपूर्व : लोकात् रि कगचजेति यलुक् ११ क्लीबे स्म् मोनु गंनिरियं । गंजीर्य खघथधा र य इति विश्लेषे अनेन यपूर्व लोकात् रि कगचजेति बुक ११ क्लीवे स्म् मोनु गहरियं । आचार्य श्राचार्येचोच्च चा च कगचजेति व्लुक् अवर्णो अ य र य इति विश्लेषे अनेन यपूर्व ३. लोकात् कगचजेति यलुक् ११ अतःसेडोंः आयरिङ सौंदर्य औतउत् सौं सों ह्रस्वःसंयोगे सो सु र य इति विश्लेषे अनेन यपूर्व इकगचजेति यत्नुक् ११ क्लीबे स्म् मोनुण्सोरिअं । वर्य रियं पूर्ववत् वी
For Private and Personal Use Only