________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६०
मागधी व्याकरणम्. लो इति विश्लेषे ल पूर्व : लोकात् शपोः सः कगचजेति कबुक् ११ अतः सेोः सिलोश्रो क्वेश-क् ले इति विश्लेषे शषोः सः ११ श्रतः सेझैः किलेसो । अम्ल- म् ल इति विश्लेषे ३ व्यत्ययश्चेति मो नुनासिको वोवा इति मात् अधो वकार थानीयते बवयोरै क्यं ज्ञेयं ११ क्लीवे स्म् मोनु० अंबिलं । ग्लै गात्रविनामे- ग्लै- स्वराणां स्वरा ग्लै ग्ला वर्तण तिव् ग् ला इति विश्लेषे अनेन लात् पूर्व
त्यादीनां ति : गिलाइ । ग्लान- ग ला इति विश्लेषे लात्पूर्व : लोकात् गि नोणः ११ क्लीबे सम् मोनु० गिलाणं । म्लै गात्रविनामे खराणां खराः म्लै म्ला म् ला इति विश्लेषे अनेन लात्पूर्व ३ त्यादीनां ति मिलाइ । म्लान- म् ला- इति विश्लेषे लात् पूर्वं लोकात् मि नोणः ११ क्लीबे स्म् मोनु० मिलाणं क्लमु क्वामे क्वम् ति व्यंजनात् लोकात् क् ल इति विश्लेषे अनेन ल पूर्वं ः शकादीनां हित्वं म्म त्यादीनां ति किलम्मर कलात- क् ला इति विश्लेषे इति थनेन ल पूर्व ः लोकात् कि ह्रखः संयोगे लो लः ११ क्लीबेसम् मोनु० किलंतं क्लम- प्लव- विवव क् ल प ल इति विश्लेषेसर्वत्र लबुक् तृतीये श्रनादौ द्वित्वं प्प ११ श्रतः सेडोंः कमो पवो विप्पवो । शुक्ल- पदः शषोः सः सर्वत्र ल बुक् अनादौ हित्वं क्षः खः क्वचित्तु को कः खः अनेन हित्वं द्वितीय-पूर्व खक ११ अतः सेोंः सुकपक्खो । प्लुडू गतौ उत्पूर्व प्रपोत्तव्यापरिणग् उवर्ण स्यात् प्लुत् प्लाव् तिव त्यादीनां ति ३ णेरदादौ णिग् तुं काववे सर्वत्र व्बुक् श्रनादौ द्वित्वं प्पाउप्पावे ॥ १६ ॥ टीका भाषांतर. जोमादर एवा अंत्यव्यंजन लनी पूर्व इ थाय. सं. क्लिन्न तेने कू लि एवो विश्लेषकरी पूर्वे इ थाय. पी लोकात् क्लीबेसम् मोनु० ए सूत्रोथी किलिन्नं रूप थाय. सं. क्लिष्ट तेने विश्लेष करी पूर्व इ थाय. सं. लोकात् ष्टस्यानु० अनादी ए सूत्रोथी किलिटुं रूप थाय. सं. श्लिष्ट तेने विश्लेष करी लनी पूर्व इ श्राय. पठी शषोः सः प्टस्यानु० अनादौ० ए सूत्रोथी सिलिट्ठ रूप श्राय. सं. प्लुष्ट तेने विश्लेष करी चालता सूत्रे ल नी पूर्वे इ थाय. पनी ष्टस्यानु० अनादी० क्लीवेसम् मोनु० ए सूत्रोथी पिलुटुं रूप थाय. सं प्लोष तेने
For Private and Personal Use Only