SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५० मागधी व्याकरणम्. बे स्म् मोनु माउकं पदे हित्वं विना कगचजेति क्बुक् माउयं । एक-अनेन वा हित्वं क ११ अतः सेोंः एको पदे कगचजेति क्लुक एको। कुतूहल-ऐतएत् कौ को कुतूहले वाहवः स्यात् तू तु कगचजेति त्लुक् अनेन वा हित्वं ब ११ क्वीबे सम् मोनु कोजहद्धं । पदे हित्वं विना शेषं पूर्ववत् कोउहलं व्याकुल- अधोमनयां ययुक् कगचजेति यलुक् बुक् अनेन वा हित्वं ११ अतःसेझैः पदे वाउलो। स्थूल-कगटडेति सबुक् अनेन वा हित्वं ब हस्वः संयोगे थू थु ११ क्लीबे सम् मोनु थुखं पदे स्थूल-उत्कूष्मांडीतूणीरे स्थूस्थो कगटडेति सबुक् स्थूले लोरः वा लस्य रः ११ क्वीबे सम् मोनु थोरं । हत- अनेन वा हित्वं त्त हवः संयोगे हु हु ११ क्लीवे सम् मोनु हुत्तं पके हूत-कगचजेति त्बुक् ११ क्लीबे सम् मोनु० हुकं । देव एव दैव दैदर अनेन वा हित्वं ११ क्लीबे सम् मोनु० दश्वं पदे दैव हित्वं वि. ना पूर्ववत् दश्वं । तूष्णीक- इस्खः संयोगे तू तु सूक्ष्मनष्ननहरुदणां अनेन वा हित्वं क हस्वः संयोगे एही एिह ११ अतः सेडोंः तूहिको । पदे तूष्णीक-द्वित्वं विना कगचजेति त्बुक् तूहिउँ । मूक-अनेन वा हित्वं न्हस्वःसंयोगे मू मु ११ अतःसे?ः मुक्को पक्ष मूक- कगचजेति क्लुक् मुठ । स्थाणु- स्थाणा स्था खा अनेन वा द्वित्वं णु-हस्वः संयोगे ख अलीबे दीर्घः । अंत्यव्यंग सलुक् खएणू पदे स्थाणु स्थाणा वहरे स्था खा११ अक्लीबे दीर्घः खाणू स्त्यान ईस्त्या नखल्वाटेस्त्या स्ती अधोमनयां यलुक् स्ती स्तस्यथो स्तीथी नोणः अंत्यव्यंग स्बुक् अनेन वा द्वित्वंस इखः संयोगे थी थि । ११ क्लीवे स्म् मोनु थिणं पदे स्त्यान ईस्त्यानखल्वाटे श्रधोमनयां स्तस्यथो स्तीथी नोणः ११ क्लीबे सम् मोनु थीणं अस्मदीय-पदमश्मष्मस्मह्मां स्मस्य हः श्दमर्थ केर यस्य केरः कगचजेति दबुक् अनेन वा हित्वं के के अम्हकेरं पदे अस्मदीय हित्वं मुक्त्वा शेषं पूर्ववत् ब्रह्मकेरं। नद एव अंत्यव्यंग दलुकू ११ क्लीबे सम् मोनु तंणिवे अवि श्रव्वेत्ति एवस्य वे अनेन वा हित्वं व्वे ११ अंत्यव्यंग स्लुक् ११ तंव्वे पदे हित्वं मु For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy