________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५६
मागधी व्याकरणम्. क्लबे सम् मोनु तेवं मंडूक अनेन हित्वं क हवः संयोगे एडू एमु ११ श्रतः सेडोंः मएमुक्को । विचकिल- विचकिलायस्कारे विवे देषुक अ. नेन हित्वं क्लीबे सम्॥ मोनु वेश्वं । रुजु उदृत्वादो छ न अनेन हित्व झु ११ अक्कीबे दीर्घः ल अंत्यव्यंग स्बुक् उत। ब्रीडा- सर्वत्र रलुक् अनेन हित्वं ड्डा हवः संयोगे वी वि ११ अंत्यव्यंग स्लुक विड्डा। प्रनूत सर्वत्र रबुक् खघथ नू । हू अनेन हित्वं त्त ह्रस्वः संयोगे हू हु ११ क्लीबे सम् मोनु पोवः बहुत्तं । श्रोतस् सर्वत्र लुक् शषोः सः अनेन हित्वं अंत्यव्यंग स्लुक् ११ क्लीबे सम् मोनु० सोत्तं । प्रेमन् सर्वत्र रबुक् अनेन हित्वं म्म अंत्यव्यंग न्लुक् ११ क्लीबे स्म् मोनु० पेम्मं । यौवन- श्रौतर्गत् । यौ यो श्रादेर्योजः यो जो अनेन हित्वं वव नोणः ११ क्लीबे सम् मोनु० जोवणं । श्राचे प्रतिश्रोतस् पडिसोचें। विश्रोतसिका विस्सोअसिया ॥ एG ॥
टीका भाषांतर. तैल विगेरे शब्दोने आदिमां न होय तेवा अंत्य अने अंत्य न होय तेवा व्यंजननो द्वि व श्राय. सं. तैल तेने ऐतएत् चालता सूत्रे विर्भाव थाय क्लीबे सम् मोनु० ए सूत्रोथी तेल्लं रूप पाय. सं.मंडूक तेने चालता सूत्रे दिवि थाय. हवःसंयोगे अतः सेोंः ए सूत्रोथी मण्डूक्को रूप थाय.सं. विचकिल तेने विचकिलायस्का० चालता सूत्रे हि व थाय. क्लीबे सम् मोनु० ए सूत्रोथी वेइल्लं रूप थाय. सं. ऋजु तेने उहत्वादौ चालता सूत्रे हि व थाय. अक्लीबे दीर्घः अंत्यव्यं० ए सूत्रोथी उज्जू रूप थाय. सं. ब्रीडातेने सर्वत्र चालता सूत्रे दिर्जाव थाय. इखःसंयोगे अंत्यव्यं० ए सूत्रोथी विड्डा रूप थाय. सं. प्रभूत तेने सर्वत्र खघथ० चालता सूत्रे वि व थाय. ह्रस्वःसंयोगे क्लीवे मम् मोनु० पोवः ए सूत्रोथी बहुत्तं रूप थाय. सं. श्रोतस् तेने सर्वत्र शषोः सः चालता सूत्रे द्विर्भाव अंत्यव्यं० क्लीवे सम् मोनु० ए सूत्रोथी सोत्तं रूप थाय. सं. प्रेमन् तेने सर्वत्र चालता सूत्रे दिर्जाव श्राय. अंत्यव्यं० क्लीये सम् मोनु० ए सूत्रोश्री पेम्मं रूप थाय. सं. यौवन तेने औतओत् आयोजः चालता मूत्रे दिर्जाव थाय. नोणः क्लीये सम् मोनु० ए सूत्रोधी जोवण्णं रूप थाय. आर्षप्रयोगमां सं. प्रतिश्रोतम् तेनुं पडिसोओ थाय. सं. विश्रोतसिका तेनुं विस्सोअसिआ रूप थाय. ॥ ए ॥
सेवादौ वा ॥ एए॥ सेवादिषु अनादौ यथादर्शनमन्त्यस्यानन्त्यस्य च हित्वं वा नवति ॥ सेवा सेवा ॥ ने९ नीडं । नक्खा नहा । निहितो निहिर्ज । वाहित्तो
For Private and Personal Use Only