________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५६
मागधी व्याकरणम् . सूम-स्न-ष्ण-स्न-ह-ह-दणां एहः ॥ ५॥ सूक्ष्मशब्दसंबंधिनः संयुक्तस्य स्नष्णस्नगणदणां च णकाराक्रांतो हकार श्रादेशो नवति ॥ सूक्ष्मं सहूं ॥ न पण्हो सिण्हो ॥ ष्ण विण्ह । जिएह कण्हो ।ऊण्हीसं ।न। जोण्हा । ह्र । पएहुउँ॥ह्न। वण्ही जण्हू हू | पुवण्हो अवरण्हो॥ दण । सोहं । तिण्डं ॥ विप्रकर्षे तु कृष्ण कृत्स्नशब्दयोः कसणो । कसिणो ॥
मूल भाषांतर. सूदनशब्दसंबंधी एवा जोडादरने अने इन ष्ण नह ह क्ष्ण एअक्षरोने णकारसहित ह (ल) एवो आदेश थाय. सं. सूक्ष्म तेनुं सहं थाय. ननां उदाहरण-सं. प्रश्न तेनुं पलो थाय. सं. शिश्न तेनुं सिलो रूप थाय. ष्णनां उदाहरण सं. विष्णु तेनुं विण्हू रूप थाय. सं. जिष्णु तेनुं जिण्ह रूप थाय. सं. कृष्ण तेनुं कण्हो रूप थाय. सं उष्णीष तेनुं उण्हीसं एवं रूप श्राय. स्ननां उदाहरण सं. ज्योत्स्ना तेनुं जोहा रूप थाय. सं. स्नात तेनुं हाओ रूप थाय. सं. प्रस्नुत तेनुं पण्हओ रूप थाय. हनां उदाहरण-सं. वह्नि तेनुं वही रूप थाय सं० जह तेनुं जगहू रूप थाय. हूनां उदाहरण-सं. पूर्वाह तेनुं पुव्वण्हो रूप थाय. सं. अपराह्नो तेनुं अवरण्हो रूप थाय. क्ष्णनां उदाहरण-सं श्लक्षण तेनुं सण्हं रूप थाय. सं. तीक्ष्णं तेनुं तीहं रूप थाय. जो विप्रकर्ष अर्थ लइए तो कृष्ण अने कृत्स्न शब्दना कसणो कसिणो एवां रूप थाय. ॥ १५॥
॥ ढुंढिका ॥ सूक्ष्मं च श्नश्च णश्च स्नश्च हश्च हश्च दणश्च सूदमनष्णस्नह्नह्नः तेषां ६३ एह ११ सूक्ष्म अकुलः सूझे वा सू स अनेन दमस्य ग्रहः क्लीवे स्म् मोनु० सह्न । प्रश्न सर्वत्र रलुक् अनेन श्नस्य एहः ११ अतः सेोः पण्हो शिश्न-शषोः सः अनेन स्नस्य एहः ११ श्रतः सेझैः सिण्हो मेढः विष्णुः ११ अनेन श्नस्य एहः अक्कीबे दीर्घः अंत्यव्यंजन सलुक् क. चित् विण्हू कृष्णः इतोऽत् कृ क अनेन पण एहः श्रतः सेझैः कण्हो उष्णीष श्रनेन पण एह शषोः सः ११ क्लीबे स्म् जण्डें । ज्योत्स्ना श्रधोमनयां यलुकू ११ अनेन स्ना एहा ११ अंत्यव्यंजन सलुक् जोण्हा स्नान अनेन स्न एह कगचजेति त्लुक ११ श्रतः सेडोंः राहाङ । प्रस्तुत सर्वत्र रखुक्थनेन स्नु गुहु कगटडेति त्लुक् ११श्रतः सेडोंः पण्ड। वह्नि ११ अनेन ह्रस्य एहः अक्लीबे दीर्घः अंत्यव्यं० सलुक् वण्ही जहु अनेन
For Private and Personal Use Only