________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयः पादः । वृन्ते टः ॥ ३१ ॥
वृन्ते संयुक्तस्य एटो जवति ॥ वेष्टं । तालवेएटं ॥
Acharya Shri Kailassagarsuri Gyanmandir
२५
मूल भाषांतर. वृन्त शब्दना जोमादरनो ण्ट थाय. सं. घृन्त तेनुं वेण्यं रूप ग्राय. सं. तालवृन्तं तेनुं तालवेण्टं रूप थाय. ॥ ३१ ॥
॥ ढुंढिका ॥
वृन्त ७१ एट ११ वृन्त- तालवृन्त - दे दोघंते वृ वे अनेन न्त स्य एटः ११ क्लीवे सम् मोनु० वेष्टं वेतालवेष्टं ॥ ३१ ॥
टीका भाषांतर. वृन्त शब्दना न्त नो ण्ट याय. सं. वृन्त तथा तालवृन्त तेने इदेदोद्धृते ए सूत्रे वृनो वे थाय. पबी श्रा चालता सूत्रे न्त नो ष्ट श्राय. पी की स्म मोनु० ए सूत्रोथी वेण्टं तथा तालवेण्टं रूप याय. ॥ ३१ ॥
वोऽस्थि-विसंस्थुले ॥ ३२ ॥
अनयोः संयुक्तस्य वो नवति ॥ श्रट्टी । विसंकुलं ॥
मूल भाषांतर. अस्थि अने विसंस्थुल शब्दना जोडाक्षरनो ठ थाय. सं. अस्थि तेनुं अट्ठी थाय. सं. विसंस्थुलं तेनुं विसंकुलं थाय. ॥ ३२ ॥
॥ ढुंढिका ॥
११ संस्थूलं च अस्थि विसंस्थुलं तस्मिन् 32 अस्थि ११ नेन स्थिवि नाही द्वित्वं द्वितीय पूर्व तस्य टः नमदाम शिरोननः इति पुंस्त्वं श्रक्वीबे सौ दीर्घः अंत्यव्यं ० . सलुक् छी । विसंस्थुल - अनेन स्थस्य वः ११ क्लीबे सम्
मोनु० विसंकुलं ॥ ३२ ॥
टीका भाषांतर. अस्थि विसंस्थुल शब्दना जोमाक्षरनो ठ थाय. सं. अस्थि तेने आ चालता सूत्रे स्थिनो ठि थाय. प अनादौ द्वितीय लमदामशिरोनभः ए सूत्रे पुंलिंग पणुं याय. पबी अक्लीबे सो दीर्घः अंत्यव्यं ० ए सूत्रोथी अट्ठी रूप थाय. सं. विसंस्थुल तेने चालता सूत्रे स्थानो ठ थाय. पबी क्लीबे सम् मोनु० ए सूत्रोथी विसंकुलं रूप श्राय ॥ ३२ ॥
For Private and Personal Use Only
स्त्यान-चतुर्थार्थे वा ॥ ३३ ॥
एषु संयुक्तस्थ वो वा जवति ॥ ठीणं श्रीणं । चट्टो । अट्टो प्रयोजनं । त्यो धनम् ॥