________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः। बमधी दुरुत्तरं श्रने दुरवगाहं एवा बे रूप सिद्ध श्राय . संस्कृत अंतरउपरिनु प्राकृत अंतोवरि तथा अंतोउवरि एवां बे रूप थाय . ते श्राप्रमाणे. अंतर ११ शब्दने अव्यय० सूत्रथी स्नो लुक् थयो, पछी पदांते रनो विसर्ग थयो. पनी अतो डाविसर्गस्यडोउ सूत्रथी ड थर, पली लोकव्याकरणप्रमाणे डित्यंत सूत्रथी अंत्यनो लुक् थयो, त्यारे अंतउपरि ११ एवं रूप थयु, पळी पोवः क्लीबेसम् अने मोनु० सूत्रो लागी अंतउवरिं रूप थयुं, पजी अंतादौवा सूत्रथी विकटपे र नो लोप पाय, ज्यारे लोप थाय त्यारे अंतोवार एवं रूप श्राय अने बीजे पक्षे अंतोउवरि एबुं रूप थाय. १४
स्त्रियामाद विद्युतः ॥१५॥ स्त्रियां वर्तमानस्य शब्दस्यांत्यव्यंजनस्यात्वं जवति विद्युधब्दं वजयित्वा ॥ लुगपवादः ॥ सरित् । सरिथा ॥ प्रतिपद् । पाडिवथा ॥ संपद् । संपथा ॥ बहुलाधिकारादीपत्स्पृष्टतरयश्रुतिरपि ॥ सरिथा । पाडिवथा । संपथा ॥ श्रविद्युत इति किं ॥ वीहू ॥ मूल भाषांतर. स्त्रीलिंगे वर्तमान एवा शब्दनाअंत्यव्यंजननोआ थाय पण ते विद्युत् शब्दने वर्जीने थाय. अहिं लुक्नो अपवाद . सरित् शब्दनुं सरिआ रूप थाय. प्रतिपत् नुं पाडिवआ अने संपy संपआ रूप थाय. श्रा बहुलाधिकार के तेथी पत्स्पृष्टतर प्रयत्नथी यकारनुं श्रवण थाय , तेथी सरिया, पाडिवया, संपया एम पण पाय. मूलमा विद्यत् शब्दने वर्जीने कां बे, तेथी विद्युत्नु विज्जु रूप धाय.
॥ ढुंढिका.॥ स्त्री ७१ थात् अविद्युत् ५१ सरित् अनेन तथा ११ अंत्यव्यंजन ग्रनुक सरिया प्रतिपत् ११ प्रत्यादौऽडतः समृध्यादौ वा प्रमा सर्वत्र रलुक् पोवः अनेन त् था अंत्यव्यं० सलुक् पाडिवथा संपत् अनेन त ा ११ अंत्यव्यं सलुक् संपया बहुलाधिकारात् स्वत् स्पष्टतरे वाच्ये यस्य श्रुतिरपि सरित् प्रतिपत् अनेन त् या था अवर्णो यशेषपूर्ववत् सरिया पाडिवया संपया विद्युत् यप्पांजः यस्य जः अनादौ हित्वं जा अंत्यव्यंग लुक् ११ अक्कीबेण्दीर्घः अंत्यव्यं० सलुक् विमु १५ टीका भांषातर. स्त्री ७१ श्रात् अविद्युत् ५१ संस्कृत सरित् ११ शब्द तेने श्रा सूत्रथी आकार थयो, पनी अंत्यव्यंग सूत्रथी सू नो लुक् अयो, एटखे सरिआ थयु.
For Private and Personal Use Only