SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मागधी व्याकरणम् . सेझैः खंनो । श्राख्याति ह्रस्वः संयोगे अधोमनयां लुक् स्वराणांस्वराख्यायनादौ हित्वं द्वितीय अरका राज राजेरग्घ बङयसहीररेहा राजस्थाने अग्घ वर्तण तिव् त्यादीनां तिश् श्रग्घर कत्थ श्लाघायां कत्थ तिवू व्यंजनाददंतेऽत् त्यादीनां तिश् कत्थर । सिधक सर्वत्र रबुक् अनादौ हित्वं द्वितीयपूर्व धस्य दः कगचजेति कलुक् ११ अतः सेझैः सिकर्ड लजते। त्यादीनां ति ३ गमादीनां हित्वं द्वितीय पूर्व नस्य ब लब्न । गर्जति बहुष्वाद्यस्यन्ति न्ते रेअंतिस्थाने न्ते व्यंजनात् सर्वत्र रबुक् अनादौ हित्वं गर्जते । ख ७१ डेमेघे मिस्थाने डे डित्वं खे मेघ १३ खघथ थ द जस् शसिङसित्तो दीर्घः जस्शसोच्क् मेहा । गति त्यादीनां ति गछ। धन ११ नोणः श्रतः सेझैः घणो ॥ गङते खे मेहा। पुत्रानीवापण चिया मोरा । नको चंदजोयो वासारन्तो हालावत्तो । ११ सर्षपखल शर्षपतप्तवजेवा षात् प्राग् ३ शषोः सः पोवः ११ श्रतः सेझैः सरिसवखलो। प्रलयघन ११ सर्वत्र रबुक् नोणः श्रतः सेोः पलय-घणो।अस्थिर कगटडेति सबुक् ११ श्रतः सेोः श्रथिरो। जिनधर्म नोणः सर्वत्र रलुक् ११ अनादौहित्वं अतः से?ः जिणधम्मो । प्रनष्टनय सर्वत्र रखुक् नोणः ष्टस्यानु ष्टस्य ः। श्रनादौ हित्वं द्वितीय पूर्वठ ट कगचजेति यबुक् ११ श्रतः सेोंः पणन्न । ननस् ११ अंत्यव्यंग सलुकू क्लीबे सम् मोनु० ननं ॥ १७ ॥ टीका भाषांतर. स्वरथीपर जोमादर वगरना आदीनूत नहीं तेवा ख ध थ घ नए अक्षरोनो प्राये करी ह श्राय. सं. शाखा तेने शषोःसः चाखता सूत्रे खा नो हा थाय. अंत्यव्यं० ए सूत्रथी साहा एवं रूप थाय. एवी रीते मुखं तेनुं मुहं थाय. सं. मेखला तेने चालता सूत्रे ख नो ह थाय. एटले मेहला श्राय. सं. लिखति तेने चालता सूत्रे ख नो ह थाय पनी त्यादीनां ए सूत्रथी ति नो इ थाय. एटले लिहइ रूप थाय. सं. मेधः तेनुं मेहो थाय. सं. श्लाघृ धातु सामर्थ्यमा प्रवर्ते तेने वर्त० ति आवे चालता सूत्रे घ नो ह थाय. पनी त्यादीनां ए सूत्रथी श्लाहइ रूप थाय. सं. नाथ तेनुं नाहो रूप श्राय. सं. आवसथ तेनुं आवसहो रूप थाय. सं. मिथुन तेने चालता सूत्रे थ नो ह थाय. नोणः ए सूत्रथी मिहुणं रूप थाय. सं. कथ धातु तेने वर्त्त For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy