________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ԱՇ
मागधी व्याकरणम्.
पक्षे ऐत एत् सूत्रे वे थाय. सर्वत्र रलुक् अनादौ द्वित्वं अतः सेडः चहत्तो चेत्तो एवां रूप थाय ॥ १५२ ॥
एच्च दैवे ॥ १५३ ॥
श्रादेशो भवति ॥ देव्वं दश्व्वं दश्वं ॥ १५३ ॥
देवशब्दे ऐत एत् मूल भाषांतर. देव शब्दना ऐ नो ए श्राय. ने अइ एवो आदेश पण याय. सं. दैव तेना देव्वं दइव्वं दइवं एवां रूप याय. ॥ १५३ ॥
॥ ढुंढिका ॥
एत् ११ च ११ दैव ७९ अनेन दे दे सेवादौ द्वित्वं कीबे सम० मोनु० देव्वं देव- अनेन दइ सेवादौ द्वित्वं ११ क्कीबे स्म मोनु० दव्वं । दैव अनेन दइ ११ क्लोबे स्म् दश्वं ॥ १५३ ॥
टीका भाषांतर-सं. दैव शब्दना ऐ नो ए थाय. सं. दैव तेने चालता सूत्रे दै नो दे या पी सेवादौ क्लीबेस्म मोनु० ए सूत्रोथी देव्वं रूप थाय. पदे सं. दैवतेने चालता सूत्रे दइ थाय. सेवादौ क्लीबेस्म जोनु० दइव्वं थाय. सं. दैव तेने दइ थाय. की मोनु दइवं थाय. ॥ १५३ ॥
०
उच्चैर्नीचैस्य यः ॥ १५४ ॥
अनयोरैतः ा ा इत्यादेशो भवति ॥ उच्चश्रं । नीचां । उच्चनीचायां के सिद्धम् । उच्चैर्नीचैसोस्तु रूपान्तर निवृत्यर्थं वचनम् ॥
मूल भाषांतर. उच्चैः अने नीचे ए शब्दोना ऐने स्थाने अ अ एवां आदेश याय. सं. उच्चैः तेनुं उच्चअं एवं रूप थाय. सं. नीचैः तेनुं नीचअं रूप याय. उच्चैः अने सं. नीच शब्द केवीरीते सिद्धि थाय. ए प्रश्न माटे उच्चैः अने नीचैः शब्दना बीजा रूप न थाय. ते कहेवाने दिं या वचन कह्युं बे. ॥ १५४ ॥
॥ ढुंढिका ॥
उच्चैश्च नीचैश्च उचैनीचैस् तस्मिन् ७१ का ११ का ११ उच्चैस् नीचैस् वास्वरेमश्च बाहुलकात् सम् अनेन ऐ स्थाने अ अ लोकात् उच्च नीचां ॥ १५४ ॥
टीका भाषांतर. उच्चैः नीचैः ए शब्दाना ऐ ने अ अ एवा आदेश थाय. सं. उच्चैः नीचैः तेने वास्वरेमश्च बाहुलक पथी स्नो म थाय. पबी आ चालता सूत्रे ऐने स्थाने अ अ थाय. पी लोकात् मोनु० ए सूत्रोथी उच्चअं नीचअं रूप थाय ॥ १९४ ॥
For Private and Personal Use Only