________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
मागधी व्याकरणम्. __ मूल भाषांतर. नूपुर शब्दना ऊने स्थाने इ अने ए एवां बे श्रादेश विकटपे श्रायः सं. नूपुरं तेना निउरं नेउरं एवां रूप थाय. पदे नूउरं रूप पण थायः ॥१३॥
॥ ढुंढिका ॥ श्देत् १२ नूपुर ७१ वा ११ श्च्च एच्च इदेतौ नूपुर अनेन प्रथमे ऊ इहितीये ऊ ए कगचजेति पबुक् ११ क्लीबे मोनु० निजरं नेउरं पके नूजरं ॥ १३ ॥ टीका भाषांतर. नूपुर शब्दना ऊ नो इ अने ए एवां श्रादेश विकटपे थाय. सं. नूपुरं तेने आ चालता सूत्रे प्रथम ऊ नो इ थाय. बीजे पक्षे ऊ नो ए थाय. पठी कगचज० क्लीवे मोनु० ए सूत्रोथी निउरं नेउरं अने पक्षे नूउरं रूप सिद्ध थाय॥१३॥ उत्कूष्माण्डी-तूणीर-कूर्पर-स्थूल-तांबूल-गुडूची-मूल्ये ॥ १२ ॥ एषु ऊत उद् जवति ॥ कोहण्ही कोहली । तोणीरं । कोप्परं । थोरं । तम्बोलं । गलोई । मोखं ॥ १४ ॥ मूल भाषांतर कूष्माण्डी तूणीर कूर्पर स्थूल तांबूल गुडूची अने मुल्य ए शब्दोना ऊ नो ओ थाय. सं. कूष्माण्डी तेनां कोहण्डी अने कोहली एवां रूप थाय. सं. तूणीरं तेनुं तोणीरं रूप थाय. सं. कूर्परं तेनु कोप्परं रूप थाय. सं. स्थूलं तेनुं थोरं रूप पाय. सं. तांबूलं तेनुं तम्बोलं रूप पाय. सं. गडूची तेनु गलोई रूप थाय. सं. मूलं तेनुं मोल्लं रूप थाय. ॥ १२४ ॥
॥ढुंढिका ॥ उत् ११ कूष्मांडी च तूणीरश्च कूपरं च ताम्बूलं च गुडूची च मूख्यं च कूष्मांडीतूणीरकूर्परताम्बूलगुडूचीमूल्यं तस्मिन् कूष्माएमी-कूष्माएमयांष्मोलस्तुण्डोवा मस्य लत्वं वा हृखः संयोगे वा अनेन उन्नयत्र ऊ उ ११ अंत्यव्यंग सलुक् कोहएकी कोहलीतूणीर ११ अनेन तू तो क्लीबेसम् तोणीरं कूर्पर अनेन ऊ उ सर्वत्र रखुक् धनादौ द्वित्वं ११ क्लीवेसम् कोप्परं स्थूल-कगटडेति सबुक् अनेन थू थो स्थलोरः ल र ११ क्लीबेसम् थोरं तांबूल इखःसंयोगे ता त अनेन बू बो ११ क्लीबेसम् तम्बोलं । गुडूची उतोमुकुलादिष्वत् गु ग डोलः डस्य लः अनेन ऊ कगचजेति
For Private and Personal Use Only